________________
famiaNCHEIRXaDNAMAmrrowarunny MarrinireemmunuwaMJIRImaenomimmaNAIRAAAAAAMICIATERADISHERamanarmusamanarwww
महावृत्तिसहितम् ।
दुव्यचः ॥ ११०॥ व्यचश्च स्त्रीत्यान्तात् अपत्ये ढण् भवति । मानुषीलक्षणस्या णोऽपवादः । दत्तायाः दात्तेयः । गुप्तायाः गोप्तेयः ।
इतोऽनिजः ॥ १११ ॥
स्त्रीभ्य इति निवृत्तम् । अविशेषेण स्त्रियाश्च विधानाद्व्यच इति वर्तते । इकारान्तान्मृदः अनिजन्तात् ढ ण्ड भवति । बलेरपत्य बालेयः । नाभेयः। प्रात्रेयः । दौलेयः । इत इति किम् । दाक्षिः। अनिज इति किम् । दाक्षायणः । व्यच इत्येव ! मरीचेरपत्यं मारीचः ।
शुभ्रादेः ॥ ११२ ॥
शुभ्र इत्येव मादिभ्यः ढण भवति । इजादीनागपवादः । शुभ्रस्यापत्यं शौभ्रेयः। शुभ्न विष्टपुर ब्रह्मकृत शतद्वार शतहार शलाथल शलाकाभू लेखाभू विधवा ककसा रोहिणी रुक्ममिणी विकचा विवसा इलिका दिशा शालूका अज वस्ति सकन्धि पक्षमणश्यामयो/शिष्टे । लाममणिरन्यः । श्यामायनान्यः । अश्वादेरिति फन् । गोधा । ककलास । प्राणि विकणाचि प्रवाहण भरत भागर मष्ट्र मकुष्ट कण्डु मृषंडु कपूर इतर अन्यतर आलीट सुदत्त सुदन सुनामन् सुदामन कद्र तुद कशाप कुमारिका कुवेरिका कुसेरुका जिह्मासिन् । परिधि वायुदत्त सलाका सवला स्वध्वर अम्बिका अशोक गन्ध पिङ्गला खरोन्मत्ता कुदत्तां कुसम्बा शुक्र वलीवर्दिन विस्त्र वीज श्वन् अश्व अजि बिमातृ आकृतिगणश्चायम् । तेन गाङ्गेयः । पाण्डवेय इत्यादि सिद्धम् ।
विकर्णकुंषीतकात्काश्यपे ॥ ११३ ॥ विकर्ण कुषीतकशब्दाभ्यां ढण भवति काश्यपे अपत्यवि-1
a umaunapcomia
mapammeprecaud
Namasumaar