________________
४५
जैनेन्द्रव्याकरणम् । वात्स्ये भारद्वाजे आत्रेये चापत्यविशेषे । बत्सारद्वजात्रि वित्यत्र वत्मादयः शब्दाः उपचारात् पद्धत्यान्तेषु वर्तमाना गृह्यन्ते बैंकों भवति वात्स्यश्चेत् वैकर्णिरन्यः काश्यपे वैकर्णेयः । सैङ्गिो भवति भारद्वाजश्चेत सैङ्गिरन्यः लिङ्गविशिष्टस्य ग्रहणे सुङ्गायाः अपत्यं सौङ्गो भवति भारद्वाजश्चेत् । अन्यत्र सोड्लेयः । छागलो भवति मात्रेयश्चेत् छागलिरन्यः ।
पीलाया वा ॥ १० ॥
पीला तदाख्या मानुषी। पीलाया अपत्ये वा अण| भवति । पैलः । पैलेयः।
ढण च मण्डूकात् ॥ १०८ ॥ मण्डूकशब्दात् ढण अपति चकारादण च वा। तेन सप्यम् । भाण्ड केयः । मागडूकः । मण्डूकिः। स्त्रियां मागडुकेयो। अणन्तस्य कोरठयासुरिमाराडकादिति फटि कृते मागड कायनी । ठजन्तस्य माण्डूक्या।
स्त्रीभ्यो ढण ॥ १० ॥
इह स्त्री ग्रहणेन खियामित्येवं विहिताष्टाबादयः स्त्रीत्या गृह्यन्ते । स्त्यर्थग्रहणन्तु न भवति शुभ्रादिषु मातृशब्दस्य पाठात् ज्ञायते । स्त्रीत्यान्तेभ्यः ढण भवत्यपत्ये । सौपणेयः । वैनतेयः । वायुवेगेयः । स्त्रीत्यग्रहणमिति विशेषणं किम् । व्यर्थे मा भूत । इबिडः स्त्रिया अपत्यं दरदः अपत्यं ऐडबिडः दारदः पीलायावेत्यता मण्डूकप्लुत्या वेति व्यवस्थितविभाषा वर्तते तेन वहवायाः वृषे वाच्ये ढण भवति । वाडवेयो वृषः। अपत्ये घाइव इति । कोकिलाभ्यामण भवति । कुचाया अपत्यं क्रौञ्चः । कोकिलाया अपत्यं कौकिलः ।
-