________________
RecsindiGORI
RONMus
महावृत्तिसहितम् । अन्त इति वर्तते। अर्थवशाद्विभक्तिपरिणामः । मिद्यः स तानिर्दिष्टस्यान्त्यादचः परो भवति । अन्तग्रहणानुवृत्तहलन्तस्यापि भवति । अन्यथा अच इति विशेषणं तेन तदन्तविधिः स्वयमेव लभ्येतेति वक्ष्यति । इदिवोर्नम् । नन्दिता। नन्दितुम् । नन्दितव्यम् । व्यपदेशिबद्भावादत्रान्त्यत्वम् । रुधितुदादिभ्यां अम्शौ । रुणद्वि । भिनत्ति । तास्थाने त्या पर इत्यनयोरयमयवादः। मध्ये ऽपवादाः पूर्वान् विधीन् बाधन्त इत्यनित्या परिभाषा। तृणह इति निर्देशात् ॥
स्थानोवादेशो ऽनल्विधा ॥ ५६ ॥ स्थानं प्रसङ्गो ऽस्यास्तोति स्थानीव भवत्यादेशः । स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु स्थान्यादेशयो नात्वात् स्थानिकार्यमादेशे न प्रामोतीत्यतिदिश्यते । धुगुकृतहृत्सुम्मिङपदगादेशः प्रायः प्रयोजयन्ति । घोरादेशा धुरिव भवति । अस्ते भावे धार्विहितास्तव्यादयः सिद्धाः । भवितव्यम् । भविता । गोरादेशो गुरिव भवति । त्रयाणाम् । गोनामीति दीत्वं सिद्धम् । कृदादेशः कृदिव । प्रकृत्य । प्रहृत्य । य्यादेशे कृते पिति तुक्सिद्धः । हृदादेशो हृदिव । अक्षर्दीव्यति आक्षिकः । शालाकिकः। प्राग्यापृठणाः । इकादेशे कृते कृद्धत्सा इति कृत्संज्ञा सिद्धा। सुबादेशः सुबिव । रक्षाय । डेर्यादेशे ऽपि सुपीति दीत्वं सिडम् । मिडादेशी मिडिव । बभूवतुः। बभूवुः। अतुस्युसि च कृते सुम्मिडन्तं पदमिति पदसंज्ञाया पदस्थति रित्वं सिद्धम् । पदादेशः पदमिव भवति । ग्रामो वः । स्वं ग्रामो नः । स्ववस्नसोः कृतयोः पदस्थेतिरित्वं सिद्ध
-
L
manm
ORELL
-