________________
-
and
३५६
सहात्तिसहितम् । व्यर्थमात्रमत्र विवक्षितं न धिः । अर्थ इतिकिम् । नाना| कृत्वा काष्ठानि गतः ।
तूष्णीमि भवः ॥४८॥ सूष्णीम्शब्दे वाघि भूइत्येतस्मात् काणमौ भवतः ।। तूष्णीभूयास्ते । तूष्णीभूत्वा । तूष्णीं भावः ।
अन्वयानुलोम्ये ॥ ४ ॥ श्रानुलोम्यमनुकूलता । अन्वच्छब्दे वाघि भानुलाम्ये गम्यमाने भुवः स्काणमौ भवतः । अन्वरभूत्वा । अन्वरमावम् । भानुलाम्य इति सिम् । अन्वभूत्वा प्रास्ते । पश्चाद्धत्वेत्यर्थः । अन्वचीति निर्देशः प्रकृतिबदमुकरणमिति न्यायात । शकवृषज्ञाग्लाघटरभलभक्रमसहास्त्यिर्थे तुम् ॥ ५० ॥ शकादिषु अस्त्यर्थेषु च धुषु वाक्ष धोस्तुम् भवति । शनोति भोक्तुम् । वृष्णोति मोक्तुम् । जानाति भोक्तम् । ग्लायति भोक्तम् । घटते भोक्तुम् । प्रारम्भते भोक्तुम् । लभते भोकातुम् । प्रक्रमते भोक्तुम् । सहते भोक्तुम् । अर्हति भोक्तुम् । अस्त्य थेषु अस्ति भोक्तम् । भवति भोक्तम् । विद्यते भोक्तम् । क्रियायां तदायां वाचि तुम् विहितः अतदायामपि यथा स्थादित्यारम्भः ।
पर्याप्तिवचनेऽलमये ॥ ११ ॥ पर्याप्तिः प्रभूतत्वं सामर्थ्यच अलमर्थन विशेष्यमाणत्वात्सामध्य मेवावतिष्ठते । पर्याप्तिवचनेष्वलमर्थे विशिष्टे वाहु धोस्तुम् भवति । पर्याप्तो भोक्तम् । समर्थो भोक्तम् । प्रभु - क्तुम् । अलं भोक्तम् । पारयति मोक्तुम् । इदमप्यस्योदाहरणं युक्तम् । पुनरिदं विचारयितुं वाभादीति षसो न भवति ।
amband