________________
जैनेन्द्रव्याकरणम् ।
खङ्गतस्त्ये कृभुवः ॥ ४६॥ तस्त्या यस्मात्तत्तथोक्तम् । तस्त्ये स्वाङ्गे वाचि क भू इत्येताभ्यां त्काण मौ भवतः । भिन्न योगनिर्दिष्टत्वाद्यथासंख्यमत्र न भवति । मुखतःकृत्य गतः । मुखतः कृत्वा । मुखतःकारम् । पृष्ठतःकृत्य पृष्ठतः कृत्वा । पृष्ठतःकारम् । मुखताभूय । मुखताभूत्वा । मुखतातावम् । पृष्ठतोभूय । पृष्टताभूत्वा । पृष्टतामाक्षम् । अपादानेदीयरूहोरिति आदिभ्य उपसंख्यानमिति वा तसिः । स्वाङ्ग इति किम् । सर्वतःकृत्वो। तस्त्यग्रहणं किम् । मुरवीकृत्य गतः। त्यग्रहणं किम् । मुस्ये तस्यति मुख्यतः प्रमुखत मुखतसं कृत्वा मुखताकृत्य ।।
नाधार्थत्ये व्यर्थे ॥ ४७ ॥ नार्थो धार्थश्न त्यो यस्मात्य तथोक्तः। नार्थत्ये थार्थत्ये च शब्दे व्यर्थ वाचि कभू इत्येताभ्यां स्काणमौ भवतः विनाकत्य गतः। विनाकृत्वा । बिनाकारम् । विनाभूय । वि. ना भूत्वा । विनासायम् । नाना नाना कृत्य गतः । नानाकृत्वा । नाना कारम् । नानाभूय । नानाभूत्वा । नाना भावम् विनाभ्यां नानाजी नसह इति नानाजी भवतः । धार्थत्ये अद्विधा द्विण कृत्य गतः । द्विधाकत्वा । द्विधाकारम् । द्विधाभूय । द्विधाभूत्वा । द्विधाभावम् । अद्वैधं द्वैधं कृत्य गतः। द्वैधं कृत्वा ।वैधंकारम् । द्वैध भूय । द्वैधं भूत्वा । द्वैधं भावम् । अद्वेधा द्वेधा कृत्यगतः । द्वेधाकृत्वा । द्वेधाकारम् । द्वेधाभूय । द्वेधाभूत्वा । द्वेधाभावम् । संख्यायाविधार्थधा । द्वित्रेमज । एकधा । एकध्यंविधातं अर्थग्रहणं स्वरूपमात्रनिरासार्थम , त्यग्रहणं किम् । नाधाथै वाचीत्युध्यमाने इहापि स्यात् । अहिरुक हिरुकृत्वा पृथक्त्वा विर्विकल्येन विधास्यते ।
Nandelintinent
m
am