________________
s tandees
amountainmente
जैनेन्द्रव्याकरणम् । स्त्रीशन्दश्च मुसंज्ञो भवति । आमीयुवोः वा डिति प्रश्चेति नियमविकल्पयोः सामान्येन पुरस्तादयमपवादः। हे स्त्रि। स्त्रीणाम् । स्त्रियै । प्रादेशनुडागमाः सिद्धाः ।।
आमीयुवाः ॥ ३ ॥ आमि परत इयुवोः स्थानिनौ रवौ स्त्रयाख्यो मुसज्ञौ भवतः । सिद्धे सत्यारम्भो नियमार्थ अाम्येव मुसंज्ञा नान्यत्र । हे श्रीः । हे अः । इयुवोरिति किम् । प्रध्यै । वर्षावै॥
वा ॥ १४ ॥ वा मुसंज्ञा भवतीत्यामीयुवाः । श्रीणाम् ।। श्रियाम् । भ्रूणाम् । भ्रुवाम् ॥
ङिति प्रश्च ॥ ५ ॥ खोर्यः प्रः स्त्र्याख्य इयुवाश्च स्थानिनी यो वा तेषां। जिति वा मुसंज्ञा भवति । कृत्यै । कृतये । धेन्वै । धेनवे । पक्षे स्वऽसनीति सुसंज्ञा । सोर्डित्येप । इयुवौ । श्रियै । श्रिये । भ्रवै । भ्रुवे । स्त्र्याख्यावित्येव । अग्नये । अतिकृतये । अतिश्रिये । अतिभ्रुवे देवदत्ताय । वा वोः प्र इति किम् । मात्रे । दुहिने।
स्वसखि ॥ ६६ ॥ प्रो वोरिति वर्तते । वोः प्रस्तुसंज्ञो भवति सखिशब्दं वर्जयित्वा । असखीति प्रतिषेधात् सिद्धी भेति निदश चाख्याख्यस्य ख्याख्यस्य च प्रस्येह ग्रहणम् । अग्नये। वायवे । ख्याख्यश्च यो मुसंज्ञो न भवति तस्य ग्रहणम् । कृतये । धेनवे । मुसंज्ञाविषये नब्बाध्य पास
।
Ramp
a wan