SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १०७ परिगृह्येत्यर्थः। तिरोन्त वितिज्ञापकादन्तःशब्दस्य गिसंज्ञाऽपि । अङ्गिविधिणत्वेषु प्रयोगदर्शनात् । अन्त । अन्तद्धिः। अन्तणेयः॥ হৃথীলেজ: স্নাঘন। ৪। श्रद्धाधाऽभिखापन्कृितिः। अननःशब्दो अडाघातेऽर्थे तिसंसौ अवतः । कणेशब्द ईनन्तप्रतिरूपको निसंज्ञोऽभिलाषातिशशे वर्तते । मनःशब्दोऽपि तत्साहचर्यादिह तादृशः । कणेलत्य पुढे। मनोहत्य मुझे। अडा. घात इति किम । तन्दुलावर कणे हत्वा गतः । मनो हत्वा गतः । चेतो हवेत्यर्थः ।। पुराभिः ॥ १२६ ॥ पुरस अस्त मत्येता झिसंज्ञो क्रियायोगे तिसंज्ञौ भवतः । पुरःशब्दः पूर्वाधरावराणां पुरधवासीत्यत्र साधितः । अस्तंशब्दोऽनुपलब्धी वर्तते । पुरस्कृत्य गतः। अस्तङ्गत्य पुनरुदेति । नमःपुरसोस्त्योरिति सत्वम् । झिरिति किम् । पूः पुरौ पुरः कृत्वा गतः। अस्तं कृत्वा काण्डं गतः॥ गत्यर्थवदे इच्छः ॥ १३७ ॥ झिरिति वर्तते । अच्छशब्दो झिसंज्ञः गत्यर्थं वदता च तिसंज्ञो भवति । अच्छगत्य । अच्छगम्य । प्ये वाम इति वा मस्य खम् । अच्छाद्य । अच्छशब्दो हढाथै आभिमुख्य च वर्तते । झिरित्येव । उदकमच्छं गत्वा ॥ अनुपदेशे ऽदः ॥ १३८ ॥ -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy