________________
महात्तिसहितम् । तिष्ठतु दध्यशान त्वं शाकेन । तिष्ठतु कुमारी च्छनं हर देवदत्तात् । वर्णविधा समर्थपरिभाषा नावतरतीत्यानन्तर्यमात्रेण यणादेशस्तुग्विधिश्च भवति । वा पदस्थत्यत्र पदग्रहणं द्विमात्रस्य विशेषणमिति पदविधिरयं न भवतीति विकल्पेन तुक्॥
सः॥२॥ स इत्ययमधिकारो वेदितव्य आ पादपरिसमाः । समुदायवाक्यपरिसमाप्तिश्चाश्रीयते तेन पदसमुदाये ससंज्ञा न प्रत्येकमिति । वक्ष्यति यावद्यथावधृत्य सादृश्ये । यथावृद्धमतिथीन भाजय । नित्यत्वात् सविधेरस्वपदविग्रहेणार्थः प्रदश्यते ये ये वडा इति । वीप्सायां यथाशब्दः । स इति पुंलिङ्गनिर्देशः किमर्थः । हादिभिर्विशेषसंज्ञाभिः समावेशे यथा स्यात् ॥
- सुप सुपा ॥३॥ सुबन्तं सुषन्तेन सह सो भवतीत्येतदधिकृतं वेदितव्यमा पादपरिसमाप्त। वक्ष्यति इसच्छितेत्यादि । धर्मश्रितः। लक्षणच्चेदं सुबन्तं सुबन्तेन सह सो भवति । यदृच्छया ऽतर्कितोपस्थिते चित्रीकरणे वा ऽयमिष्यते। तेन काकतालीयादयः सिद्धाः। तथाहि यदृच्छया तालस्य पतनं सन्निहितं काकश्चातर्कित उपस्थितः स काकस्तेन तालेन पतता हतः। अस्मिन्नर्थ ऽनयोः सामान्येन सः। काकश्च तालञ्च काकतालं तदिव काकतालीयम् । इवे | प्रतिकृतावित्यधिकृत्य कुशाग्राच्छ इति चानुवर्तमाने साद्विषयादिति च्छो भवति । एवमजाकृपाणीयमन्धकवर्तकीयम् ॥
pomonanesamana
-