________________
A
p
महावृत्तिसहितम् । आनङकङौ । सातावेतो नाणैा । महर्षिरित्यत्र द्वयोः स्थाने एवं कथं रन्तः । यो हि योस्तानिर्दिश्योः स्थाने भवति सोऽन्यतरेणापि व्यपदिश्यते। नरस्य पुत्रः।नार्या: पुत्रः । ऋकारलकारयोः स्वसंज्ञोक्ता । तेन तवल्कारः लत्वम् । रन्त इति लणो लकाराकारेण प्रश्लेषनिर्देशात् प्रत्याहारग्रहणं तेनादोषः॥
अन्ते ऽलः ॥ ४६ ।। • तानिर्दिस्य य उच्यते विधिः सो ऽन्ते वर्तमानस्याला स्थाने भवति । तास्थान इति तास्थाने निर्मातस्यानेनान्त उपसंहारः क्रियते । टिकिन्मितस्त्ववयवसम्बन्धतानिदिस्य विधीयमाना अन्तस्य न भवन्ति । इगोण्याः पञ्चगोणिः । दशगाणिः । अन्तस्येद्भवति । ननु पुंसीदायिति वर्तमाने इलि खमितीद्रपस्ययो ऽन्त्यस्तस्य प्राप्रोति । ना. नर्थके ऽन्ते ऽले विधिरिति न भवति । तास्थाने इत्यस्य योगस्यक प्रयोजनम् । यस्तानिर्दिस्तस्य स्थाने आदेशो यथा स्यादधिकस्य मा भूत्। पादः पदिति । द्विपदः पश्य पादन्तस्य न भवति ॥
डित् ॥ ५० ॥ डितः सर्वे कालः ङिय आदेशो ऽनेकाल सोऽन्तेलः स्थ ने भवति । वक्ष्यति युष्मदस्मदे एकङः खत्र। यौष्माकीणः । आम्माकीनः । दकारस्थाकङ अकारोचार
सामात्पररूपाभावः । सिद्धे सत्यारम्भा नियमाय डिदेवानेकालन्त्यस्य स्थाने अतो ऽन्यः सर्वस्य । अस्ति बजाभवचीत्येवमादयः सर्वादेशाः॥