________________
जैनेन्द्रध्याकरणम् । २४७ अत्र धोरधिकारे मिङ्वर्जितास्त्याः कृत्सज्ञा भवन्ति। अत ऊर्ध्वं ये वक्ष्यन्ते तेषामधिकारेणेयं सज्ञा। वक्ष्यति तव्यानीयौ । कर्तव्यः। करणीयः । अत्र मृत्सज्ञाप्रयोजनम् । इत्यः। स्तुत्यः। पिति कृतीति तुक् । अमिङिति किम् । चीयात् । स्यात् । प्रकृधकाराहीत्वं सिद्धम् ॥
प्राक्तोऽसमः॥८१॥ बियां क्तिरिति वक्ष्यते । प्रागेतस्मादसमो यस्त्यः कृत् स वा भवतीत्येषोऽधिकारो वेदितव्यः सरूपस्त्वपवादो बाधक एवेति भावः। विक्षेपकः । विक्षता। पिक्षिपः। इगुलक्षण कविषये ण्वुतचावपि भवतः। प्रातरिति किम् । चिकोर्षा । अस्त्यादित्यकारः क्तर्वाधकः । व्याक्रोशी। व्याक्रुधिरित्येवमादिषु यत्रो विधेयः । असम इति किम् । गोदः । कम्बलदः । आतः क इति को भवति । अणेाऽपवादः । अनुषन्धापाये रूपगतं समत्वमत्रम् ॥
__ रावोाः ॥ ८२॥ प्रागिति वर्तते ण्वुतृचाविति वक्ष्यति प्रागेतमाये स्यास्ते व्यसंज्ञा वेदितव्याः। देवदत्तस्य कर्तव्यम् । देवदसेन कर्तव्यम् । व्यप्रदेशाः व्यस्य वा कर्तरीत्येवमादयः॥
तव्यानीयौ ॥ ३ ॥ तव्य अनीय इत्येतो त्या भवतः । कर्तव्यः। करणीयः कथं वास्तव्यः । वास्तु क्षेत्रं तस्माद्भवाद्यर्थे दिगादिस्वाद्यः। एवं वस्तुनि भवो वस्तव्यः ।
0
.