SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । बहु व्रत. इह व्यजन्त्यस्मिन्निति व्यजः । बहुलवचनादजेर्वीभावान भवति । इह उदकादञ्चमः । देोहनः प्रसाधन इति घघञौ न भवतः । प्राखन: आखानः इत्यत्रोभयं भवति । T ३२५ संहारोद्यावानायावहारावायाः ॥ १०३ ॥ संहारादयः शब्दा घञ निपात्यते पुंखौ । अहलन्तत्वात् पूर्वेणाप्राप्तिः । संहरति तेन सहार. | करणेऽधिकरणे बा उद्यावः आनयन्ति तेन आनायो बालं चेत् । अवहरन्ति तेन अवहारः एत्य तस्मिन् वयन्ति प्रावाय: अध्यायानुवाकयोर्थोप् आधाराधिकरण इति ज्ञापकात् उचादिषु न्यायशब्दस्य निर्देशात् अधीयते अनेनाध्यायः । श्रधीयते अस्मिन् आधारः । नीयतेऽनेन न्यायः एतेऽपि शब्दा. साधवः । T स्वोषदुसि कृच्छा कृच्छे खः ॥ १०४ सुईषत् दुस् इत्येतेषु वाक्षु कृच्छे सकृच्छे वार्थे खेा भवति धोः । कलाकळ्ग्रहणं स्वादिविशेषणम् । सुकरः कटो भवता ईषत्करः कटो भवता | दुष्करः कटो भवता । तयोर्व्यक्तख र्था इति कर्मणि खः । नझितेत्यादिना ताप्रतिषेधः । कित्वात्पूर्वपदस्य सुन्न भवति । कुलाकुल इति किन् । ईषटकार्यः । मनाकार्य इत्यर्थः । कर्तृकर्मणोर्भूकृभ्याम् ॥ १०५ ॥ स्वीषदुःख कलाकख इति वर्तते कृज्ग्रहणसामर्थ्यात् कर्तृकर्मग्रहण वा विशेषणं कर्तृकर्मणि च वाचि भू कज् इत्येताभ्यां यथासंख्य खो भवति सु ईषत् दुस् इत्येतेषु वाक्षु क े चार्थे । त्यस्य खित्करणमुमर्थमिति पूर्व कर्तृकर्मभ्यां योगः पश्चात्स्वादिभिः प्रायेणेत्यनुवर्तनात् कर्तृकर्मणो व्यर्थयोर्ग्रहणम् । धनाढ्येन सुखमाढ्येन भूयते स्वाढ्यंभव
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy