________________
B
ARDABomsanmanasans
a
r
१४०
महावृत्तिमाहितम्। धेयातिशयत्वाच सामानाधिकरण्यन्तु जात्यपेक्षया जातेभेदाभेदविवक्षा अनेकान्ताधिकाराल्लभ्यते । विशेषणमिति किम् । तक्षकः सर्पः । संज्ञेषा । अस्यां विशेष्यत्वमेव विशेषणत्वम् । विशेष्येणेति किम् । लोहितस्तक्षकः । तस्य लोहितत्वाव्यभिचारादविशेष्यत्वम् । इतिशब्दः किमर्थो यत्र लोके विवक्षा तत्र यथा स्यात् । इह न भवति रामो जामदग्न्यः । अर्जुनः कार्तवीर्यः। इह कृष्णमर्पः । लोहिताहिः लोहितशालिरित्येवमादिषु संज्ञाशब्देषु नित्यः सविधिः । वाक्यन्तु सादृश्यमात्रेण । नीलोत्पलादिषभयम् । नीलमुत्पलं नीलोत्पलम् । इहेच्छया विशेषणत्वम् । खनकुण्टः । कुण्टखन्नः । पूर्वापरप्रथमचरमजघन्यसमानमध्य
मध्यमवीराः ॥ ५३ ॥ पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यमवीर इत्येते एकाश्रये सुपा सह समस्यन्ते षसो भवति । पूर्वपुरुषः। अपरपुरुषः। प्रथमपुरुषः । चस्मपुरुषः। जघन्यपुरुषः। समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः। वीरपुरुषः । इह सूत्रे पूर्वशब्दो वीरशब्दश्वोपमर्जनं तयोवृत्ती परत्वात् वीरशब्द उपसर्जनस् । वीरपूर्वः । वृन्दारकनापकुञ्जरैस्तदित्यत्र नागशब्दः प्रधानं पोटायुवतीत्यत्र प्रवक्तृशन्दः प्रधानं तयोवृत्ती परत्वात् प्रवक्ता प्रधानम् । नागप्रवत्ता॥
श्रेण्यादि कृतः ॥ ५४॥ श्रेण्यादयः कृतादिभिः सह एकाश्रये षसो भवति।
meane
-
memaroom जय