________________
महावृत्तिसहितम् ।
इङः ॥ १२० ॥
सनि परत इङो गमित्ययमादेशो भवति । अधिजिगांसते । इडिकावधिगिं न व्यभिचरतः । हमिङ्गम्यचां सनीति दीत्वम्
२०८
गाङ् लिटि ॥ १२१ ॥
इङो गाडित्ययमादेशो भवति लिटि परतः । अधिजगे । अधिजगाते । अधिजगिरे । सेह्येपिचेतिज्ञापकादादेशस्य feed गाer frत्करणं किमर्थम् । गाङ्कुटादेरङिदित्यत्र विशेषणार्थः । गायतेग्रहणं मा भूत् । अगासीद्वाथकः इति इत्वं प्रसज्येत ।
1
लुङ्लृङोर्वा ॥ १२२ ॥
लुङ्लङोः परत हङो वा गाङादेशो भवति लुङि । अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । गाङ्कुटादेरिति ङित्वं भुमास्थागेत्यादिनंत्वम् । पक्षे श्रध्यैष्ट । अध्यैषाताम् । अध्यैषत । लङि अध्यगीष्यत । श्रध्यगोष्येताम् । अध्यगीष्यन्त । पक्षे अध्येष्यत । अध्येष्येताम् | अध्येष्यन्त |
गौ सन्कचाः ॥ १२३ ॥
पैौ सन्परे कचपरे च परतः इडो वा गादेशो भवति । अध्यापयितुमिच्छति अधिजिगापयिषति । प्रकल्प्यापवादविषयं तत उत्सर्गोऽभिनिविशत इति गामदेशपक्षे श्रीजेर्णावित्यात्वं न भवति । अन्यत्र अध्यापिपयिषति । च इति द्वितीयस्यैकाचा द्वित्वम् । कच्परे