________________
जैनेन्द्रव्याकरणम् ।
तकरणाः स्वराः । तेभ्य एदाता विवृततरौ । तेन दध्येतत् मध्वादनमिति स्वेऽको दीत्वाभावः । ताभ्या मैदाता विवृ ततरौ । तेन दिश्यैन्द्रयां मध्वौषधम् । ताभ्यामवर्ण इति । तेन पित्रर्थः दध्यत्र मध्यत्र । अन्ये संवृतमकार मिच्छन्ति लोके । शास्त्रव्यवहारे तु विवृतम् । एतच्चायुक्तं लोकशास्त्रaraarरणं प्रत्यविशेषात् । अयं च प्रपञ्चश्चिन्तनीयः । स्वरेभ्यो विवृततरा: अवर्णेच इत्यपि निर्देशे न दोष पश्यामः । अ अ अ इत्यकारः उदात्तोऽनुदात्तः स्वरितः । स प्रत्येकं ङसञ्ज्ञकः । एवं प्रः । एवं दीः । एवं पः । एवं अवादशप्रभेदोsवर्णः । तथा इवर्णः । तथा उवर्णस्तथा ऋवर्णः तथा लवर्णः । कथं लकारो द्विमात्रः अशक्तिजान करणापेक्षया । सन्ध्यक्षराणां प्रान सन्ति । तान्यतेो द्वादशप्रभेदानि | अन्तस्था यवला द्विप्रभेदाः । नासिक्येतरभे दात् । एवमर्थं चैतेऽण. सु पठ्यन्ते । अणू स्वं गृह्णातीति यथा स्यात् । रेफेोष्मणां स्त्रा न सन्ति । वयः स्ववर्येण स्वसञ्ज्ञो भवति । उदाहरणं लेाकाग्रम्। मुनीशः । स्थानग्रहणं किम् | कचटतपानां समानक्रियाणां भिन्नस्थानानां मा भूत् । ततमित्यत्र झरो झरि स्वे इति पकारस्य तकारे खं प्रसज्येत । क्रियाग्रहणं किम् । इचुयशानां समानस्थानानां भिन्नक्रियाणां मा भूत् । तत्र को दोषः अरुश्च्योततीत्यत्र भरो झरि स्वे इति शकारस्य चकारे खं प्रसज्येत । ऋकारलृकारयोः स्वसञ्ज्ञा वक्तव्या ॥ * ॥ पितृ लकारः पितृकारः । स्वप्रदेशाः स्वेऽको दीरित्येवमादयः । शाखलाघवार्थ संज्ञाकरणम् ॥
1
G
हलोऽनन्तराः स्फः ॥ ३ ॥
हलोऽनन्तराः विजतीयैरज्भिरव्यवहिताः सम्बन्धो