________________
a
goDNESDADAGIshauISH
AASHIRDLIRUDIINDIA
..ReareraturmascuRADONI a teREA
anim
ashomaamiesmaRDARSmarwLasmamaANINTIMAnurugreemaNAHIMIRDLIRLS
महावृत्तिसहितम् । न भवति । नदनदीति । घटघटी। स एवोदचनादि । तल्लक्षण इत्येव । कुकुटमयूर्यो। एवकार इत्येव । इन्द्रेन्द्राण्या। भवभवान्यौ। पुयोगलक्षणाऽप्यत्र विशेषः । इदमपि जातिमात्र विवक्षया सियति । द्वन्द्वस्य चानभिधानम् । अभिधाने द्वन्द्वोऽस्ति । नदनदीपतिः। ब्राह्मणवत्साब्राह्मजीवत्सर। भ्रातृपुत्रौ स्वमृदुहितृभ्यां शिष्यत इति न वक्त व्यम् । भ्राता च स्वसा च भगिनी वा भ्रातरौ । पुनश्च दुहिता च पुत्रौ । विवक्षया द्वन्द्वानभिधानञ्च । इदं तर्हि वक्तव्यम् । नपुंसकमनपुंसकेनैकवचास्यान्यतरस्यान्तल्लक्षण एव यदि विशेष इति। शुक्लञ्च वस्त्रं शुक्लश्च कम्बलः शुक्ला च साटो तदिदं शुक्लम् । तानीमानि शुक्लानि । नदं ज्यायस्त्रिषु लिङ्गेषु नपुंसकस्य प्रश्नादौ प्राधान्यान सामान्यविशेषापेक्षया वचनभेदः । पिता मात्रा स्वसुरः स्वश्वान्यत स्यामित्यपि न वक्तव्यम् । असामान्यविवक्षया पितरौ स्वसुराविति द्वन्टोऽप्यस्ति । मातापितरौ । स्वश्रुस्वसुरी । स्वश्रूशब्दः स्त्रियामिहैव निपातितः। त्यदादीनि सनित्यम् । सर्वैरिति त्यदादिभिरन्यैश्च सहवचने त्यदादीनि शिष्यन्त इत्येतदपि नास्ति। त्यदादीनामन्यापेक्षया सामान्यवाचित्वं त्यदादिषु च यद्यत्पर तत्तत्सामान्यवाचीति तत्प्रयोगो युक्तः । स च देवदत्तश्च ता। कश्च देवदत्तश्च का । स च यश्च यौ । अधात्र कस्य लिङ्गं स च स्थाली च कुण्डञ्चस च देवदत्ता च कुण्डं चेति। उच्यते । छन्द्वापवादोऽयम् । द्वन्छे चान्त्यलिङ्गम् । अत्रापि तदेव युक्तम् । इदं चापि न वाच्यम् । ग्राम्यपशुसङ्घवतरुणेषु स्त्री । ग्राम्या ये पशवस्तेषां सधेषु स्त्री शिष्यते अत रुणाश्चेद् ग्राम्यपशवः । गावश्च स्त्रियो गावश्च पुमांसः।।
RECENE