________________
महावृत्तिसहितम् । ग्रामात् । उतरो ग्रामात् । पूर्वो ग्रीष्माइसन्तः । अन्यदित्यर्थग्रहणम् । अन्यो देवदत्तात् । व्यतिरिक्तो देवदत्तात् । भिन्नो देवदत्तात् । अर्थान्तरं देवदत्तात् जिनदत्तः । देवदत्ते मृदातिरेकात् तायां प्राप्तायां का विधीयते । आराशब्दो झिसंज्ञकः। दूरेऽन्तिकेच वर्तते तद्योगे दूरान्तिकाथुस्ता चेति अस्मिन् प्राप्ते काविधिः। पाराद् गृहात् क्षेत्रम् । आराद्देवदत्तात् पीठम्। इतरो निर्दिश्यमानप्रतियोग्यर्थः । इतरो देवदत्तात् ।ऋते इति झिसझं पदम् । ऋते धर्मात् । कुतः सुखम् । अबुधु । प्राग्ग्रामात् । प्राची दिग्रमणीया । इत्येवमाद्यर्थे आगतस्य अस्तातःअञ्चेरुबित्युप् । अस्य दिक्छन्दत्वेपि तातसर्थे त्येनेति ता प्राप्ता तदपवादोऽयम् । आ दक्षिणा ग्रामात् । उत्तरा ग्रामात् । प्राहि । दक्षिणाहि ग्रामात् । उत्तराहि ग्रामात् । अस्तादर्थे दक्षिणादाआहिच दूरे। उत्तराच्चेति आआहित्यौ । अत्रापि ता तसर्थे त्येनेति ता प्राप्ता । अवयवयोगे प्रतिषेधो वक्तव्यः। पूर्वछात्राणामामन्त्रयस्व ।।
ता तिसर्थे त्येन ॥ ३८ ॥ वक्ष्यति दक्षिणोत्तराभ्यामतस् । तत्समानार्थेन त्येन युक्त ता विभक्ती भवति । दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । उपरि ग्रामस्य । उपरिषद ग्रामस्य । उपर्युपरिशत्पश्चादिति अतसर्थे निपातितो। पुरो ग्रामस्य । पुरस्ताद ग्रामस्य । पूर्वाधरावराणां पुरधवोअस्तीतीति च पुरादेशः ॥
इवेनेन ॥ ४०॥ इब्विभक्ती भवति एनेन योगे। दक्षिणेन विजयार्द्ध
-