________________
masmente
r
nama
manor
manees
maidabasinesdneetitimeenlambinisanmanded
जैनेन्द्रव्याकरणम् ।
१३५ एकाश्रयः समानाधिकरणम् । पूर्वकालवाचि-एकसर्व-जरत्-पुराण-नव-केवल इत्येते सुबन्ता एकाश्रये सति सुबन्तेन सह यसंज्ञः सो भवति षसंज्ञश्च । पूर्वः कालो यस्य स पूर्वकालः । सम्बन्धिशब्दत्वादपरकालेन तस्य वृत्तिः । पूर्व स्नाताः पश्चानुलिप्ताः स्नातानुलिप्ताः। कृषसमीकृतम् । च्छिन्नप्रहम् । दग्धप्ररूढम् । एकसाटी। एकचर्या । एकभिक्षा। सर्वदेवाः। सर्वपदार्थाः । जरडस्ती। जरद्भवः । पुरा भवं पुराणम् । सायञ्चिरम्पान्हेप्रगेझिभ्यस्तनडिति तनट् । अत एव निपातनात्तखम् । पुराणान्नम् । पुराणशास्त्रम् । नवावसथः । केवलमसहायं ज्ञानं केवलज्ञानम् । विशेषणवृत्तेरयं प्रपञ्चः। चशब्दः षसंज्ञासमावेशार्थः । अन्यथा राजपुरुषादौ कृतार्था षसंज्ञा बाध्यत । मोषिका गौः मोषकगवी । स्त्रयुक्तपुंस्कादिना पुंचद्भाव नधुहृत्कोङ इति प्रतिषिद्धो यसंज्ञायां पुंचयजातीयदेशीयेति पुनर्भवति । षसंज्ञाश्रयो गोरहनुपीति टः सान्तः। इत उत्तरमेकाश्रयाधिकारो यावन्मयूरव्यंसकादयश्चेति । एकाश्रय इति किम । एकस्या साटी।
दिक्तंख्यं खो ॥ ४५ ॥ दिग्वाचि संख्यावाचि च सुबन्तं एकाश्रये सुबन्तेन सह षसो भवति खुविषये । पुर्वेषुकामसमी । अपरेषुकामसमो । पूर्वकृष्णमृत्तिका । अपरकृष्णमृत्तिका । दक्षिणपञ्चाला। उत्तरपञ्चाला। संख्या। पञ्चाब्राः। पञ्चवटाः। सप्तर्षयः। खाविति किम् । दक्षिणा ग्रामाः। पञ्च ग्रामाः।
हृदर्थद्युसमाहारे ॥ ४६॥
।
tos