________________
प्रमेयबोधिनी टीका प्र. पद १ सू.७ जीवादीनां वर्णादिना परस्परसंवैधः ६१ ___ अथ सुरभिगन्धस्यैव संस्थानैः सह पञ्च भङ्गानाह-संठाणओ परिमंडलसंठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि ५-२३' ये स्कन्धादयो गन्धतः सुरभिगन्धपरिणता स्तेपांमध्ये केचित्-'संठाणओ' स्थानतः संस्थानापेक्षया, 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचित्-'घट्टसंठाणपरिणया वि'-वृत्तसंस्थानपरिणता अपि भवन्ति, केचित् 'तंससंठरणपरिणया वि'-त्र्यत्रसंस्थानपरिणताअपि भवन्ति, केचित्-'चउरंससंठाणपरिणया वि'-चतुरस्त्रसंस्थानपरिणता अपि भवन्ति, केचित्-'आययसंठाणपरिणया वि'-आयतसंस्थानपरिणता अपि भवन्ति, एवञ्च सुरभिगन्धस्य वर्णतः ५, रसतः ५, स्पर्शतः८, संस्थानतः५, सर्वसम्मेलनेन ५४५४८४५२३ त्रयोविंशति भङ्गाः भवन्ति, एवमेव २३ त्रयोविंशति भङ्गान् दुरभिगन्धस्यापि वर्णादिभिः सह प्ररूपयितुमाह-'जे गंधओ दुभिगंधपरिणया ते वण्णओ कालवण्णपरिणया वि, णीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हारिदवण्णपरिणया वि, सुकिल्लवण्णपरिणया वि' 'जे' ये स्कन्धादयः 'गंधओ'-गन्धतः, 'दुभिगंधपरिणया' दुरभिन्धपरिणता भवन्ति, 'ते वण्णओ' ते वर्णतः तेषां मध्ये केचन वर्णापेक्षया, 'कालवण्णपरिणया वि'वाले, कोई वृत्त संस्थान वाले, कोई त्रिकोण संस्थान वाले, कोई चतुष्कोण संस्थान वाले और कोई आयत संस्थान वाले होते हैं। इस प्रकार सुरभिगंध के वर्ण की अपेक्षा ५, रस की अपेक्षा ५ स्पर्श की अपेक्षा ८, और संस्थान की अपेक्षा ५, यो सब मिलकर ५+५+८+५=२३ भंग हो जाते हैं।
दरभिगंध के भी इसी प्रकार तेईस भंग होते हैं । उनकी प्ररूपणा करने के लिये कहते हैं
जो पुदगल गंध से दुरभिगंध वाले होते हैं, उनमें से वर्ण की अपेक्षा कोई कृष्ण वर्ण परिणमन वाले भी होते हैं, कोई नील वर्ण વૃત્ત ગળ) સંસ્થાનવાળા, કેઈ ત્રિકેણ સ સ્થાનવાળા, કોઈ ચતુષ્કોણ સંસ્થાન વાળા અને કોઈ આયત સંસ્થાનવાળા હોય છે. આ રીતે સુરભિગંધની સાથે વર્ણની અપેક્ષાએ ૫, રસની અપેક્ષાએ પ, સ્પર્શની અપેક્ષાએ ૮ અને સંસ્થાનની અપેક્ષાએ ૫, આમ બધા મળીને પ–પ-૮-પ૨૩ ભંગ બની જાય છે.
દુરભિ ગધના પણ આજ રીતે ૨૩ ભ ગ બને છે. તેઓની પ્રરૂપણા કરવાને માટે કહે છે કે –
જે પુદ્ગલે ગધે દુરભિ ગંધવાળા હોય છે, તેમાંથી રંગની અપેક્ષા એ કોઇ કાળા રંગના પરિણામ વાળા હોય છે, કોઈ વાદળી રંગના પરિણાસી