________________
प्रज्ञापना दसुत्तरजोयणसयवाहल्ले' दशोत्तरयोजनशतवाहल्ये-दशयोजनाधिकशतयोजन विस्तारे, 'तिरियमसंखेज्जे तिर्यगसंख्येये जोइसविसए' ज्योतिष्कविषयेज्योतिष्कक्षेत्रे ज्योतिष्कदेशे इत्यर्थः, 'एत्थ ण' अत्र खलु उक्तस्थले, 'जोइ. सियाणं देवाणं' ज्योतिष्कानाम् देवानाम् 'तिरियमसंखेन्जा' तिर्यगसंख्येयानि 'जोइसियविमाणावाससयसहस्सा' ज्योतिष्कविमानावासशतसहस्राणि-लक्षज्योतिष्कविमानावासाः ‘भवतीतिमक्खाय' अवन्ति इत्याख्यातं-प्रतिपादितम्, मयों महावीरेण, अन्यैश्च त्रयोविंशति तीर्थऋद्भिः, 'ते णं विमाणा' तानि खलु विमानानि 'अद्धकविट्ठगसंठाणसंठिया' अर्द्ध कपित्थकसंस्थानसंस्थितानि-कपित्थस्यार्द्धम् - अर्द्धकपित्थं तस्य संस्थानेन-आकारेणेव, संस्थितानि-व्यवस्थितानि इत्यर्द्धकपित्थकसंस्थानसंस्थितानि, 'सव्वफलिहामया' सर्वस्फटिकमयानि-सर्वात्मनाकाकस्येन स्फटिकमयानि इत्यर्थः, 'अभूग्गयरसियपहसियाइव' अभ्युदगतोत्नतप्रभासितानि, अभ्युद्गता-आभिमुख्येन विनिर्णतया उत्सृतया-प्रावल्येन सर्वासु दिक्षु प्रसृतया, प्रभया दीप्त्या, सितानि-श्वेतानि इत्यभ्युद्गतोत्सृतप्रभासितानि इव, 'विविहमणिकणगरयणमत्तिचित्ता' विविधमणिकनकरत्नभक्तिचिआणि, विविधानास्-अनेकप्रकाराणाम् मणिकनकरत्नानां भक्तिभिर्विशेषच्छटाभिश्चित्राणि-आश्चर्यरूपाणि इति विविधमणिकनकरत्नभक्तिचित्राणि, 'घाउठ्यविजय वेजयंतीपडागाछत्ताइछत्तकलिया' वातोद्धृतविजयवैजयन्तीपताका छत्राऊपर जाकर एक सो दश योजल के विस्तार में और तिर्छ असंख्यात ज्योतिष्क क्षेत्र में, ज्योतिषक देवों के तिर्छ असंख्य लोख ज्योतिष्क विमान हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने भी कहा है। ___ ये ज्योतिष्क विमान अई कपित्थ-आधे कवीठ के आकार के हैं, सर्वात्मना स्फटिकमय हैं, स्वय ऊंचे उठे हुए होने से सभी दिशाओं में फैली हुई प्रथा के कारण श्वेत से हैं, अनेक प्रकार के मणियों एवं कनक-रत्नों की विशेष छटा के कारण विस्मयजनक हैं। हवा से उडती हुई विजय वैजयन्ती, पताकाओं, छत्रों और अतिछत्रों से युक्त ષ્ક દેન તિછ અસ ખ્યાત લાખ તિષ્ક વિમાને છે. એવું મેં તથા અન્ય તીર્થકરેએ પણ કહ્યું છે.
આ તિષ્ક વિમાન અધકપિથ અર્ધા કાંઠાના આકારના છે સર્વાત્મતા સ્ફટિકમય છે. ખૂબ ઊચે ઉઠેલ હોવાથી બધી દિશાઓમાં ફેલાએલ પ્રભાથી શ્વેત સરખાં છે, અનેક પ્રકારના મણિયે અને કનક રત્નોની વિશેષ છટાને કારણે વિસ્મય જનક છે. હવાથી ઉડતી વિજય વિજયન્તી પતાકાઓ છે અને