________________
९०३
प्रमेयबोधिनी टीका द्वि. पद २ सू.२६ ईशानादिदेव स्थानानि पृच्छति-हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे सनत्कुमारदेवानाम् 'पज्जत्ता. पज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि. प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव स्फुटयितुं प्रकारान्तरेण पृच्छति -'कहि णं भंते ! सणंकुमारा देवा परिखसंति' हे अदन्त । कुत्र खलु-कस्मिन् प्रदेशे. सनत्कुमाराः देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा !' है गौतम ! 'सोहम्मस्स कप्पस्स' सौधर्मस्य कल्पस्य 'उप्पि' उपरि-ऊर्ध्वप्रदेश 'सपक्विं' सपक्षम्-समानाः पक्षाः पूर्वपश्चिमदक्षिणोत्तरात्मकाः पार्था यस्मिन् दूरोत्पतने तत् सपक्षम् 'सपडिदिसिं' सप्रतिदिक्-समानाः प्रतिदिश:-विदिशो यत्र दूरोत्पतने तेत् सप्रतिदिक्, 'बहूई जोयणाई 'बहूनि योजनानि' बहूई जोयणसयाई वहनि योजनशतानि, 'बहूई जोयणसहस्साई' वहनि योजनसहस्राणि 'वहूई जोयणसयसहस्साई बहूनि योजनशतसहस्राणि 'वहुगाओ जोयणकोडीओ वहुकाः योजनकोटी: 'बहुगाओ जोयणकोडाकोडीओ' बहुका: योजनकोटिकोटीः 'उड़ दूरं उप्पइत्ता' ऊर्ध्वम् उपरिभागे, दूरम्, उत्प्रेत्यउद्गत्य 'एत्थणं' अत्र खलु-उपर्युक्त स्थले, 'सणंकुमारे णामं कप्पे पण्णत्ते सनत्कुमारो नाम कल्पः प्रज्ञप्तः स कीदृशः इत्याह-'पाईणपडीणायए' प्राचीन लोकपालों का, आठ परिवार सहित अग्रहिषियों का, तीन परिषदों का, सात अनीकों का, सात अनीकाधिपतियों का, चार अस्सी हजार अर्थात् तीन लाख वीस हजार आत्मरक्षक देवों का तथा अन्य बहुसंख्यक ईशानकल्प निवासी वैमानिक देवों और देवियों का अधिपतित्व, अग्रेसरत्व, स्वामित्व, भर्तृत्व, महत्तरकत्व तथा आज्ञाप्रधान सेनापतित्व करता हुआ एवं उनका पालन करता हुआ, नाटक, गीत तथा कुशल वादकों द्वारा वादित वीणा, तंल, ताल, त्रुटित, मृदंग आदि वाद्यों की निरन्तर होने वाली अधुर ध्वनि के साथ दिव्य भोगों को भोगता हुआ रहता है।
अब पर्याप्त-अपर्याप्त सनत्कुमार देवों के स्थान आदि की प्ररूपणा की जाती हैપરિવાર સહિત અગ્રમહિષિના. ત્રણ પરિષદના, સાત અનકેના, સાત અનીકાધિપતિયોના, ચાર એ સી હજાર અર્થાત્ ત્રણ લાખ વીસ હજાર આત્મરક્ષક દેના તથા અન્ય બહુસ ખ્યક ઈશાન કપ નિવાસી વૈમાનિક દેવ અને દેવિયેના અધિપતિત્વ, અગ્રેસરત્વ, સ્વામિત્વ, ભતૃત્વ, તથા આજ્ઞા પ્રધાન સેનાપતિત્વ કરતા થકા તેમજ તેમનું પાલન કરતા રહિને, નાટક; ગીત તથા કુશલ વાદકો દ્વારા વાદિત વીણુ તલ, તાલ, ત્રુટિત; મૃદંગ આદિ વાદ્યોના નિરન્તર થનારા મધુર ધ્વનિની સાથે દિવ્ય ભેગેને ભેગવતી રહે છે.