Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 972
________________ १०१२ भ्रंशापनास्त्र वरणीयादिकं कर्म सकलं मातं-उस्मराशीकृतं यैस्ते सिद्धाः पृषोदरादित्वात् सिद्ध शब्दनिप्पत्तिः, निर्दग्धीकृतानेकश्वकर्मेन्धना इत्यर्थः, ते च 'कम्मे सिप्पे य विज्जाए, मंते जोगे य आगमे । अत्थ जत्ता अभिप्पाए, तवे कम्मक्खए इय' कर्मणि, शिल्पे च विद्यायां मन्त्रे योगे चागमे । अर्थ यात्रायामभिनाये तपसि कर्मक्षये इति रीत्या कर्मादि सिद्धा अपि भवन्ति, तत्र कर्मादिसिद्धनिरासाय आह-बुद्धा इति केवलज्ञानेन अवगतवस्तुतत्याः अविद्यानिद्राप्रसुप्ते संसारिणि परोपदेशेन जीवादिरूपं तत्वं ज्ञातवन्त प्रतिबुद्धाः सर्वज्ञ सर्वदर्शिकमाववोधवन्तः कालत्रय ज्ञानवन्तः इत्यर्थः, तेवपि संसारमोक्षोभय परित्यागेन स्थितवतां सामान्यसिद्धानां निरासायोक्तम्-पारगताः इति, संसारस्य प्रयोजनसमूहस्य वा पारं गताः पारगताः सीमानमुल्लखितवन्त इत्याशयः, तथा मव्यत्वकल्पित सकल.. वे मुक्त जीव सिद्ध है अर्थात् उन्होंने सित अर्थात् बंधे हुए ज्ञानावरणीय आदि आठों कर्मों को ध्मात अर्थात् दग्ध कर दिया है । सिद्ध कई प्रकार के होते हैं, कहा भी है-'कर्मसिद्ध, शिल्पसिद्ध, विद्यासिद्ध, मंत्रसिद्ध, योगसिद्ध, आगप्रसिद्ध, अर्थसिद्ध, यात्रासिद्ध, अभिप्रायलिद्ध, तपासिद्ध' और कर्मक्षयसिद्ध ।' यहां जिन सिद्धों का वर्णन किया जा रहा है, वे कर्मलिद्ध' आदि नहीं किन्तु कर्मक्षयसिद्ध हैं, यह प्रकट करने के लिए गाथा में 'बुद्धा' विशेषण का प्रयोग किया गया है । वे बुद्ध' हैं अर्थातू केवल ज्ञान के द्वारा उन्होंने वस्तु के स्वरूप को अवगत (जानना) कर लिया है, परोपदेश के विना ही जीवादि तत्वों को जान लिया है अर्थात् वे सर्वज्ञ और सर्वदशी हैं, तीनों कालों के ज्ञाता है। अर्हन्त भगवान श्री बुद्ध होते हैं, अतएव ऊनका निराकरण करने के लिए 'पारगताः' विशेषण दिया गया है, તે મુક્ત જીવ સિદ્ધ છે અર્થાત્ તેઓએ સિત અર્થાત બચેલા જ્ઞાનાવે. રણીય આદિ આઠ કર્મોને માત અર્થાત્ દગ્ધ કરી દિધાં છે. સિદ્ધ અનેક 'प्रा२न डाय छ, ४ह्यु ५ 'छ:-मसिद्ध, विद्यासिद्ध, मसिद्ध, यसिद्ध, આગમસિદ્ધ, કર્મક્ષયસિદ્ધ. અહિં જે સિદ્ધોનું વર્ણન થઈ રહ્યું છે તેઓ કર્મ સિદ્ધ આદિ નથી પણ કર્મક્ષય સિદ્ધ છે એ પ્રગટ કરવાને માટે ગાથામાં 'बुद्धा' विशेषता प्रया॥ ४२।येसो छ. तेमा मुद्ध छे. अर्थात् वज्ञान તેઓએ વસ્તુના સ્વરૂપને અવગત (જાણવું) કરી લિધુ છે. પોપદેશના વિનાજ જીવાદિ તને જાણી લીધા છે અર્થાત્ તેઓ સર્વજ્ઞ અને સર્વદશી છે, ત્રણે કાળના જ્ઞાતા છે. અહિંન્ત ભગવાન પણ બુદ્ધ હોય છે, તેથી જ તેમનું નિરાકરણ કરવાને માટે પારગતા' વિશેષણ આપેલું છે, જેનો આશય એ છે કે

Loading...

Page Navigation
1 ... 970 971 972 973 974 975