________________
१०१४ इति, असङ्गाः इति आभ्यन्तरवाह्यसङ्गवर्जिता इत्यर्थः, निच्छिन्न सव्वदुक्खा जाइजरामरणबंधणविमुक्का । अव्यावाहं सोक्खं अणुहोति सासयं सिद्धा' ॥१६०॥ निस्तीर्ण सर्वदुःखाः-निस्तीर्ण समुल्लवितं सर्वदुःखं यैस्ते निस्तीर्ण सर्वदुःखा, तत्र हेतुमाह-'जातिजरामरणवन्धनविप्रमुक्ताः तत्र जननं जातिः, जन्मेत्ययः, जरावयसो हासरूपा, मरणं-प्राणत्यागरूपचरमप्राणशरीरसंयोगविरहः, बन्धनानिभवबन्धननिवन्धनकर्माणि तैविशेषेण निःशेषापगमेन मुक्ताः-जातिजरामरणबन्धनविमुक्ताः, तस्मात् निस्तीर्णसर्वदुःखा भवन्ति कारणाभावात् कार्याभावः, तदनन्तरम्-अव्यावाधम्-अविद्यमाना विविधा आवाधा यस्मिन् तत् अव्याबाधम् । सौख्यम्-सुखम् , शाश्वतं सिद्धाः अनुभवन्ति इत्याशयः, 'अतुल सुह सागरगया, अव्वाबाहे य णोवमं पत्ता । सव्यमणागयद्ध चिट्ठति सुही सुखं पत्ता' । अतुल मुखसागरगता अव्यावाधे च नोपमं प्राप्ताः । सर्वमनागताद्धा तिष्ठन्ति मुखिनः सुखं प्राप्ताः' इत्येवं रूपाः सिद्धाः प्ररूपिता इति ॥सू० २९॥ . . . . इतिश्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचकपश्चदशभाषाकलितललित‘कलापालापकाविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक-श्री-. शाहू छत्रपतिकोल्हापुरराजप्रदत्त - 'जैनशास्त्राचार्य - पदभूषित कोल्हापुरराजगुरु-वालब्रह्मचारि जैनाचार्य जैनधर्मदिवाकरपूज्यश्री-घासीलाल-व्रतिविरचितायां श्री प्रज्ञापना .. सूत्रस्य प्रमेयबोधिन्याख्यायां व्याख्यायां .
द्वितीय स्थानपदं समोप्तम् ॥२॥ ॥ समाप्तोऽयं प्रज्ञापनायाः प्रथमो भागः ॥
-
-
प्राणों का त्याग मरण कहलाता हे । देह के सद्भाव में ही ये दोनों होते हैं। जिसके शरीर ही नहीं उसके जरा और मरण नहीं हो सकते । सिद्ध असंग हैं अर्थात् बाह्य और आभ्यन्तर संग से रहित हैं तथा समस्त दुःखों से रहित हो चुके हैं। इसका कारण यह है कि वे जन्म, जरा, मरण और बन्धन से मुक्त हो चुके हैं। क्यों कि सिद्ध મરણને અભાવ હૈય છે. કહ્યું પણ છે-“વય, (ઉમ્મર) ની હાનિ થવી તે જરા અને પ્રાણ ત્યાગ મરણ કહેવાય છે. દેહની હયાતીમાં આ બને બને છે. જેને શરીર જ નથી તેને જરા, મરણ નથી થઈ શકતું. “સિદ્ધ અસંગ છે અર્થાત્ બાહા અને આભ્યન્તર સંગથી રહિત છે તથા સમસ્ત દુખેથી રહિત થઈ ચુકેલા છે. તે કારણથી તેઓ જન્મ, જરા, મરણ અને બન્દનથી