________________
प्रमेयबोधिनी टीका द्वि. पद २९ सू.२९ सिद्धानां स्थानादिकम्
१०१३
,
प्रयोजन समाप्त्या निरवशेषकर्तव्येन मुक्ता इत्याशयः एवंविधानामपि अक्रम सिद्धानां निरासाय आह - ' परम्परागता' इति सिद्धत्वसमयाद् द्वयादि समयवर्तिनः परम्परया दर्शनज्ञानचारित्ररूपया मिथ्यादृष्टच विरतसम्यग्दृष्टि देशविरतिप्रमत्ताप्रमत्त निवृत्य निवृत्तिकपायोदयरूपवादरसंपरायसूक्ष्म संपरायोपशान्तमोदक्षीणमोहसयोगिकेवल्ययोगिकेवलि गुणस्थानभेदभिन्नरूपया गताः परम्परागताः तेष्वपि अनुन्मुक्तकर्मकवचानां सामान्य सिद्धानां व्यपोहाय आहे उन्मुक्तकर्मकवचाः, उत्-उत्कर्षेण प्रबलतयां न पुनर्भवरूपतया मुक्तं त्यक्तं कर्म कवचमिव कर्मकवचं यैस्ते उन्मुक्तकर्मकवचाः, अतएव अजराः - शरीराभावेन जराया असद्भावात् अमराः - तेपां सिद्धानामायुपोऽभावात् मरणरहिताः शरीररहितत्वादेव प्राणत्यागरूपमरणासंभवात् तथाचेोक्तम्- ' वयसो हाणीहजरा, प्राणचाओ य मरणमादिहं | सहदेहमि तदुभयं तदभावे तं न कस्सेव । वयसो हानिरिहजरा प्राणत्यागश्च मरणादिष्टम्, सति देहे तदुभयं तदभावे तन्नकस्यैव, जिसका आशय है कि वे संसार से अथवा प्रयोजनों से पार हो चुके हैं । उनके समस्त प्रयोजन समाप्त हो गए हैं अतएव पे कृतकृत्य हो गए हैं। ऐसे भी जो अक्रम सिद्ध हैं उनका निरास करने के लिए उन्हें 'पम्परागत' कहा है अर्थात् सिद्धत्व के समय से दूसरे आदि समयवत हैं । अथवा परम्परागत का अर्थ है अपने योग्य यथा संभव चतुर्थ, षष्ट आदि गुणस्थानों को पार करके सिद्ध हुए हैं । इसके अतिरिक्त वे कर्म रूपी कवच से पूरी तरह और सदा के लिए मुक्त हो चुके हैं । अतएव अजर हैं, क्यों कि शरीर का अभाव होने से जरा की संभावना ही नहीं है । सिद्ध अमर भी हैं, क्यों कि आयु कर्म से रहित हो चुके हैं, शरीर रहित होने से प्राणत्याग रूप मरण संभव नहीं है । कहा भी है- 'वयस् (उम्र) की हानि होना जरा और ; તેઓ સ'સારથી અથવા પ્રત્યેાજનથી પાર થઇ ચુકયા છે. તેમના સમસ્ત પ્રચા- જન સમાપ્ત થઇ ગયાં છે, તેથીજ તેઓ કૃતકૃત્ય થઇ ગયા છે એવા પણુ જે અક્રમસિદ્ધો છે. તેમને નિરાસ કરવા માટે તેએને પર પરાગત' કહ્યા છે અર્થાત્ સિદ્ધત્વના સમયથી ખીજા સમયવતી હોય છે. અથવા પરંપરાગતના અર્થ છે પેાતાને ચેાગ્ય ચથા સાઁભવ ચતુર્થી, ષષ્ઠ આદિ ગુણુસ્થાનાને પાર કરીને સિદ્ધ થયેલા છે. તેના સિવાય તેઓ કમરૂપી કવચથી પૂર્ણપણે અને "સદાને માટે મુક્ત થઈ ચુકેલા છે. તેથી અજર છે, કેમકે શરીરના અભાવ ડાવાથી જરાની સ`ભાવના જ થઈ શકતી નથી. સિદ્ધ અમર પણ છે, કેમકે આયુકમાંથી રહિત થઇ ગએલા છે. શરીર વિનાના હોવાથી પ્રાણ ત્યાગરૂપ
ܕ