Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 970
________________ १०१० प्रहापना तथापि नापि नैव तुलनया प्राप्नोति मुक्तिमुखम् सिद्धिसुखम् अनन्तैः वर्गवर्गश्च, अनन्तैः वर्ग: वर्गितम्, तदेव प्रकारान्तरेण प्रतिपादयति-'सिद्धस्स सुहो रासी सव्वद्धा पिंडिओ जइ हवेज्जा । सोऽणतवग्गभइओ सच्यागासे न माइजा ||१६४॥ सिद्धस्य मुखराशिः सर्वाता पिण्डतो यदि भवेत् । सोऽनन्तवर्गभक्तः-सर्वाकाशे न माति, सर्वथा सायद्यपर्यवसितया अद्भया कालेन यत्मुखं सिद्धः प्रतिसमयमनुभवति तदेकत्र पिण्डीकृतम् यदि भवेत् अनन्तैवर्गमूलरपवर्तितम् एतावन्मात्रमपि स यदा सर्वाकाशे न माति तदा किमुत वक्तव्यम् सर्व सिद्धिमुखम् इत्याशयः, अथ तस्थैव निरुपमत्वं प्रतिपादयति-'जहणाम कोइ मिच्छो नगरगुणे बहुविहे वियाणंतो न चएइ परिपरिकहेउं उवमाए तहि असंतीए' ॥१६॥ यया नाम कश्चित् म्लेच्छो नगरगुणान-गृहवास प्रभृतीन, बहुविधान-अनेकप्रकारान् विजानन् वनं गतः सन् अन्यम्लेच्छेभ्यो न शक्नोति परिकथितुम, उपमायां तत्र अस. सम्पूर्ण आकाश में नहीं समाएगा। सिद्धों का सुग्व वास्तव में वचनागोचर है । उसका प्रतिपादन करना संभव नहीं है, यह बतलाते है-जैसे कोई म्लेच्छ अर्थात् अनार्य जंगली पुरुष गृहोवास आदि नगर संबंध बहुत प्रकार के गुणों को जान-देख कर वन में गया । अन्य म्लेच्छों के पूछने पर वह उनका घखान करने में समर्थ नहीं होता अर्थात् अनुभव करता हुआ भी कह नहीं सकता, क्यों कि उसकी कोई उपमा उसके सामने नहीं है। इसी प्रकार सिद्धों का सुख अनुपम है । उसकी कोई उपमा नहीं है । फिर भी बाल जीवों को बोध कराने के लिए उस अमन्द आनन्द અધિક થશે કે સંપૂર્ણ આકાશમાં નહીં સમાય. સિદ્ધોના સુખ વાસ્તવમાં વચનાગોચર છે. તેનું પ્રતિપાદન કરવું અસં. ભવિત નથી. એ બતાવે છે–જેમ કોઈ મ્યુચ્છ અર્થાત્ અનાર્ય જંગલી માણસ ગૃહવાસ આદિ નગર સંબધી ઘણા પ્રકારના ગુણોને જાણી અને જેને વનમાં ગયે. બીજા સ્વેચ્છાએ પૂછી જોતાં તે તેના વખાણ કરવામાં સમર્થ નથી થતો અર્થાત્ અનુભવ કરવા છતાં પણ કહિ નથી શકતો, કેમકે તેની કેડ ઉપમા તેની સામે હોતી નથી, એ પ્રકારે સિદ્ધોના સુખ પણ અનુપમ છે. તેમની 5 64भा नथी. , તે પણ બાલ જીને બેધ કરાવવા માટે તે અમંદ આનંદ સમૂહના

Loading...

Page Navigation
1 ... 968 969 970 971 972 973 974 975