________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् ९४७ पालानाम्, सतानाम् अनीकनाम्, सप्तानाम् अनीकाधिपतीनाम् आधिपत्यम् कुर्वन् पालयन् महताऽहतनाट्यगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति-तिष्ठति इत्याशयः, अथ पर्याप्तापर्याप्तकानतप्राणतदेवानां स्वस्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! आणयपाणयाणं देवाणं' गौतमः पृच्छति-हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, आनतप्राणतानां देवानाम् ‘पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति-'कहिणं भंते ! आणयपाणया देवा परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, आनतप्राणताः देवाः परिवसन्ति ? भगवान् उत्तरयति 'गोयमा !' हे गौतम ! 'सहस्सारस्स कप्पस्स' सहस्रारस्यकल्पस्य 'उप्पि' उपरि-ऊयप्रदेशे 'सप्पक्खि सपडिदिसिं जाव उप्पइत्ता' सपक्षम्-समानाः पक्षा:-पूर्वपश्चिमदक्षिणोत्तररूपाः पार्थ्याः यस्मिन् दुरो, पति होकर रहता है । यावत् चार लोकपालों का, सात अनीकों का, सात अनीकाधिपतियों का आधिपत्य करता हुआ, उनका पालन करता हआ, नाटक, संगीत एवं कुशल वादकों द्वारा वादित वीणा, तल, ताल, त्रुटित, मृदंग आदि वाद्यों की निरन्तर होने वाली मधुर ध्वनि के साथ दिव्य भोगों को भोगता हुआ रहता है।
अब आनत-प्रणत देवों के स्थान आदि की प्ररूपणा की जाती है
श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! पर्याप्त और अपर्याप्त आनत-प्राणत-देवों के स्थान कहां कहे है ? इस प्रश्न को स्पष्ट करने के लिए दोहराते हैं-हे भगवन् ! आनत-प्राणत देव किस जगह निवास करते हैं ?
श्री भगवान् उत्तर देते हैं-हे गौतम ! सहस्रार कल्प के ऊपर પાસેના, સાત અનીકેના, સાત અનીકાધિપતિના આધિપત્ય કરતા રહિને તેમનું પાલન કરતા રહીને નાટક સંગીત તેમજ કુશલ વાદકે દ્વારા વાદિત વીણ તલ, તાલ, ત્રુટિત, મૃદંગ આદિ વાદ્યોના નિરંતર થતા મધુર વિનિની સાથે દિવ્ય ભેગોને ભેગવતા થકા રહે છે.
હવે આનત પ્રાણત દેના સ્થાન આદિની પ્રરૂપણા કરાય છે
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે- હે ભગવન્! પર્યાય અને અપર્યાપ્ત આનત પ્રાણત દેના સ્થાન કયાં કહ્યા છે? આ પ્રશ્નને સ્પષ્ટ કરવા માટે હરાવે છે–ભગવાન ! આનત પ્રાણુત દેવ કઈ જગ્યાએ નિવાસ કરે છે.
શ્રી ભગવાન ઉત્તર દે છે–હે ગીતમ! સહસાર ક૫ ઉપર સમાન દિશામાં