Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रज्ञापनासूत्रे
६६८
वितिमिराणि विशुद्धानि पञ्चदिक्षु पञ्चानुत्तराणि महातिमहालयानि महाविमा - नानि प्रज्ञतानि, तद्यथा - विजयः, वैजयन्तः, जयन्तः, अपराजितः, सर्वार्थसिद्धः, तानि खलु विमानानि सर्वरत्नमयानि अच्छानि श्लक्ष्णानि मसृणानि, घृष्टानि, मृष्टानि, नीरजांति, निर्मलानि, निष्पक्ङ्कानि निष्कङ्कटच्छायानि सप्रभाणि सश्रीकाणि सोधोतानि, प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि, अत्र खल अनुत्तरोपपातिकानाम् देवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि त्रिष्वपि लोकस्य असंख्येयभागे, तत्र खलु बहवः अनुत्तरौषपातिका देवाः परिवसन्ति, सर्वे समर्द्धिकाः सर्वे समवलाः, सर्वे समानुभावाः महासौख्याः, अनिन्द्राः अप्रेष्याः अपुरोहिताः अहमिन्द्राः नाम ते देवगणाः प्रज्ञप्ताः श्रमणायुष्मन् ! | सू०२८॥
टीका - अथ पर्याप्तापर्याप्त कयैवेयकादि देवानां स्वस्थानादिकं प्ररूपयितुमाह - 'कहिणं भंते ! मिगेविज्जगाणं' गौतमः पृच्छति - हे भदन्त ! कुत्र खल - कस्मिन् प्रदेशे, अधस्तनत्रिक ग्रैवेयकाणां देवानाम् 'पज्जत्तापज्जत्ताणं' पर्या' तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि --- सौ अठारह विमानों का ( वीइवइत्ता) पार करके (तेण परं दूरं गया) उससे आगे दूर पर (नीरा) रज से रहित (निम्मला) निर्मल (विति: मिरा) अंधकार से रहित (विशुद्धा) अत्यन्त शुद्ध (पंचदिसिं) पांच दिशाओं में (पंच) पांच (अणुत्तरा) अनुत्तर - सर्वोत्कृष्ट (महइमहालया ) बहुत बडे (महाविमागा) महाविमान (पत्ता) कहे हैं (तं जहा) वे इस प्रकार (विज) विजय (वैजयंते) वैजयन्त (जयंते ) जयन्त (अपराजिए) अपराजित (सह सिद्वे) सर्वार्थसिद्ध-शेष शब्दार्थ पूर्ववत् ॥२८॥
टीकार्थ - अव ग्रैवेयक देवों के स्वस्थान आदि की प्ररूपणा की जाती है - गौतम स्वामी ने प्रश्न किया - हे भगवन् ! पर्याप्त और अपर्याप्त अधस्तन ( निचले) ग्रैवेयक देवों के स्थान किस जगह कहे हैं ? पारश्रीने (तेणं परं दूरं गयो ) तेनी भागण दूर ५२ (नीरया) २४२डित (निम्मला) ' निर्माण (त्रित्तिमिरा) अधार रहित (विसुद्धा ) अत्यन्तशुद्ध (पंचदिसिं) यांचे - दिशाओोभां (पंच) पांथ (अणुत्तरा ) अनुत्तर सर्वोत्कृष्ट (महइमहालया ) धामोटा ( महा विमाणा ) महा विमान (पण्णत्त ) ह्या छे (तं जहा ) तेथे या प्रारे (विजय) व (वेजयंते ) वैन्यन्त ( जयन्ते) त्र्यन्त (अपर जिए ) अपराि (सव्बठ्ठसिद्धे) सर्वार्थसिद्ध शेष शब्दार्थ पूर्ववत् ॥ २८ ॥
ટીકા-હવે ત્રૈવેયક દેવેાના સ્વસ્થાન આદિની પ્રરૂપણા કરાય છે—શ્રીગૌતમસ્વામીએ પ્રશ્ન કર્યાં-ભગવન્ । પર્યાપ્ત અને અપર્યાપ્ત અધસ્તન (નીચેના) ગ્રેગેયક દેવેના સ્થાન કઈ જગ્યાએ કહ્યાં છે? પ્રકારાન્તરે સ્પષ્ટતાને માટે ફરીથી

Page Navigation
1 ... 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975