________________
६७६
प्रशापनासूर्य अनिन्द्राः, अप्रेष्याः, अपुरोहिताः, अहमिन्द्राः नाम ते उपरिमत्रिकौवेयका देवगणाः प्रज्ञप्ताः प्ररूपिताः सन्ति, भो श्रमणा ! हे आयुष्मन् ! अथोक्त ग्रेवेयक देव विमानसंग्राहकगाथामाह-'एक्कारसुत्तरं हेहिमेसु सत्तुत्तरं च मज्झिमए । संयमेगं उवरिमए पंचेव अणुत्तरविमाणा' एकादशोत्तरम् अधस्तनेषु त्रिकौवेयकेषु, सप्तोत्तरञ्च मध्यये शतमेकम् उपरिमे, पश्चैव अनुत्तरविमानानि सन्ति, तथा चाधस्तन त्रिकौवेयकेषु एकादशाधिकशतविमानावासाः, मध्यमत्रिकौवेयकेषु सप्ताधिकशतविमानावासाः, उपरिमत्रिकौवेयकेषु शतमेकं विमानावासाः सन्ति इत्याशयः, अथ पर्याप्तापर्याप्तकानुत्तरौपपातिकदेवानां स्थानादिकं प्ररूपयितुमाह-'कहि णं भंते ! अणुत्तरोववाइयाणं 'देवाणं पजत्तापज्जत्ताणं ठाणां पण्णत्ता ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, अनुत्तरौपपातिकानाम् देवानां पर्याप्तापर्याप्तानाम् स्थानानि-स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि प्रभाव और समान सुख वाले हैं। इनमें न कोई इन्द्र है, न कोई सेवक है, न कोई पुरोहित है। ऊपर के ग्रैवेयकों के सभी देवगण अहमिन्द्र हैं हे आयुष्मन् श्रमणो !
अब अवेयक विमानों का संग्रह करने वाली गाथा कहते हैं
नीचे के तीन अधेयकों में एक सौ ग्यारह विमान हैं, मध्य के तीन अवेयकों में एक सौ सात विमान हैं और ऊपर के तीन ग्रैवेयकों में सौ विमान हैं । अनुत्तर विमान कुल पांच ही हैं। . . ___ अब पर्याप्त तथा अपर्याप्त अनुत्तरोपपातिक देवों के स्थान आदि की प्ररूपणा की जाती है___गौतम स्वामी ने प्रश्न किया-हे भगवन् ! पर्याप्त तथा अपर्याप्त अनुत्तरोपपातिक देवों के स्थान कहां कहे गए हैं ? अर्थातू अनुत्तरीયશ, સમાનબલ, સમાનભાવ, અને સમાન સુખવાળા છે. તેમનામાં કઈ ઈન્દ્ર સેવક નથી. કેઈ પુરેહિત પણ નથી. ઊપરના રૈવેયકના બધાજ દેવગણ અહમિન્દ્ર છે, તે આયુષ્માન્ શ્રમણ !
હવે ગ્રેવેયક વિમાનોનો સ ગ્રડ કરનારી ગાથા કહે છે-નીચેના ત્રણ વેયકમાં એક અગીયાર વિમાન છે, મધ્યના ત્રણ ગ્રેવેયકમાં એકસો સાત વિમાને છે અને ઉપરના ત્રણ વિકેમાં એક વિમાન છે. અનુત્તરવિમાન કુલ પાંચ જ છે.
હવે પર્યાપ્ત અને અપર્યાપ્ત અનુત્તરપાતિક દેના સ્થાન આદિની પ્રરૂપણ કરાય છે
શ્રી ગૌતમસ્વામીએ-પ્રશ્ન કર્યો-ભગવ! પર્યાપ્ત તથા અપર્યાપ્ત અનુત્તરી