Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 935
________________ प्रमैयबोधिनी टीका द्वि. पद २ सू.२८ ग्रैवेयकादि स्थानादिकम् ९७५ पज्जत्ताणं, पर्याप्ता पर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानिप्रज्ञप्तानि प्ररूपितानि सन्ति ! तदेव विशदयितुं प्रकारान्तरेण पृच्छति'कहि णं भंते ! उवरिमगेविज्जए देवा परिवसंति !' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे उपरिमत्रिकोवेयकाः देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा ! 'मज्झिमगेविज्जगाणं उप्पि जाव उप्पइत्ता' हे गौतम ! मध्यमविक ग्रेवेयकाणाम् देवानामुपरि यावद्-सपक्षम् सप्रतिदिक् ऊर्ध्वम् दुरम् उत्पत्य उद्गत्य 'एत्थ णं उवरिमगेविज्जगाणं तओ गेविज्जगविमाणपत्थडा पण्णत्ता' अत्र खलुउपयुक्तस्थले, उपरिमत्रिकौवेयकाणाम् तयः-त्रिसंख्याविशिष्टाः ग्रैवेयकविमानप्रस्तटाः प्रज्ञप्ताः, ते कीदृशा इत्याह-'पाईणपडीणायया' प्राचीनप्रतीचीनायता:-पूर्वपश्चिमायामाः, 'सेसं जहा हेडिमगेविजगाणं' शेपं यथा अधस्तनत्रिकग्रैवेयकाणाम् प्रतिपादितं तथा उपरिमत्रिकौवेयकाणामपि प्रतिपत्तव्यम् 'नवरं एगे विमाणावाससए भवंतीति मक्खाय' नवरम्-अधस्तनौवेयकाद्यपेक्षया विशेषस्तु एक विमानावासशतं भवति इत्याख्यातं मया महावीरेण, अन्यैश्च तीर्थकृदभिः, आर्षत्वाद् बहुवचनं 'सेसं तहेव भाणियव्वं जाव अहमिंदा नाम ते देवगणा पण्णत्ता समणाउसो ! शेषं तथैव पूर्ववदेव भणितव्यम् यावत्-सर्वे समधिकाः, सर्वे समातिकाः, सर्वे समयशसः, सर्वे समवलाः, सर्वे समानुभावाः, महासौख्याः, के जिनमें पर्याप्त और अपर्याप्त दोनों सम्मिलित हैं, स्थान कहां कहे गए हैं ? अर्थात् ऊपरी प्रैवेयक देव कहाँ निवास करते हैं ? भगवान् ने उत्तर दिया-हे गौतम ! मध्यम ग्रैवेयकों के ऊपर समान दिशा और समान विदिशा में दूर जाकर ऊपर के ग्रैधेयक देवों के तीन विमान प्रस्तट कहे हैं। वे विमान प्रस्तट पूर्व-पश्चिम में लम्वे, उत्तर-दक्षिण में विस्तीर्ण हैं, इत्यादि वर्णन निचले ग्रेवेयक प्रस्तटों के समान समझ लेना चाहिए। विशेषता यह है कि यहां विमान एक सौ ही हैं, यावत् ये सब देव भी अहमिन्द्र हैं, अर्थात सभी देव समान ऋद्धि, समान शुति, ससान यश, समान बल, समान ઊપરના કૈવેયક દેવ કયાં નિવાસ કરે છે? શ્રી ભગવાને ઉત્તર આપે–હે ગૌતમ ! મધ્યમ ગ્રેવેયકોના ઉપર સમાન દિશા અને સમાન વિદિશામાં દૂર જઈને ઊપરના પ્રવેયક દેના ત્રણ વિમાન પ્રસ્તર કહ્યાં છે. તે વિમાન પ્રસ્તર પૂર્વ પશ્ચિમમાં લાબા ઉત્તર દક્ષિણમાં વિસ્તીર્ણ છે. ઈત્યાદિ વર્ણન નિચલા શૈવેયક પ્રસ્તરના સમાન સમજી લેવું જોઈએ. વિશેષતા એ છે કે અહિં વિમાન એક સો જ છે. યાવતુ આ બધા દેવ પણું અહમિન્દ્ર છે, અર્થાત બધા દેવ સમાન સમૃદ્ધિ, સમાનધ્રુતિ, સમાન

Loading...

Page Navigation
1 ... 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975