Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 937
________________ ९७७ प्रमैयबोधिनी टोका द्वि. पद २ सू.२८ अवेयकादि स्थानादिकम् सन्ति ! तदेव प्रकारान्तरेण विशदयितुं पृच्छति-'कहि णं भंते ! अनुत्तरोववाइया देवा परिवसंति ?' हे भदन्त ! कुत्र खलु-ऋस्मिन् प्रदेशे अनुत्तरौपपातिका देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा' हे गौतम ! 'इसीसे रयणप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः 'बहसमरमणिज्जाओ शूमिभागाओ' बहुसमरमणीयाद् अत्यन्ताधिक कमनीयसमतलात् भूमिभागात्-भूप्रदेशात्, 'उडूं' अर्ध्वम्-उपरिभागे 'चंदिमसूरियगहगणनक्खत्ततारारूवाणं' चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणाम् ज्योतिष्काणास्, 'बहूइं जोयणसयाई' बहूनि योजनशतानि, 'बहई जोयणसहस्साई' बहूनि योजनसहस्राणि 'वहूई जोयणसयसहस्साई बहूनि योजनशनसहस्राणि 'वहुगाओ जोयणकोडीओ' वहुकाः योजन कोटीः 'बहुगाओ जोयणकोडीकोडीओ' बहुकाः योजन कोटिकोटीः, 'उड़ेदृरं उप्पइत्ता' ऊर्ध्वम्-उपरि भागे, दरम् उत्पत्य-उद्गत्य 'सोहम्मीसाणसणकुमार जाव आरण अच्चुयकप्पा' सौरमशान सनत्कुमार यावद् माहेन्द्र ब्रह्मलोक लान्तक महाशुक्रसहस्रारानतप्राणतारणाच्युतकल्पान् त्रयम् अष्टादशोत्तरम् ग्रैवेयकविमानावासगतम् व्यतित्रज्य-अतिक्रस्य 'तेण परं दुरं गया' तेन परं-तदनन्तरम् 'दरं गया' दृरं गतानि, 'निरया' नीरजांसि-रजोरहितानि, 'निम्मला' निर्मपपातिक देव कहां निवास करते हैं ? भगवान ने उत्तर दिया-हे गौतम ! इस रत्नप्रभा पृथिवी के बिल. कुल समतल भूमिभाग से ऊपर चन्द्र, सूर्य, ग्रहगण, नक्षत्र तथा तारा नामक ज्योतिष्कों से बहुत सौ योजन, बहुत हजार योजन, यहत लाख योजन, बहुत करोड योजन, बहुत कोडाकोडी योजन ऊपर दर जाकर सौधर्म ईशान यावत् आरण-अच्युत नामक बारहों कल्पों को लांघ कर तथा तीन सौ अठारह ग्रैवेयक विमानों को लांघ कर उनसे ऊपर दूर जाकर पांच अनुत्तर विमान कहे गए हैं। वे विमान પપાતિક દેના સ્થાન કયા કહેલા છે ? અર્થાત્ અનુત્તરપપાતિક દેવ કયા નિવાસ કરે છે ? | શ્રી ભગવાને ઉત્તર આપે-હે ગૌતમ ! આ રત્નપ્રભ પૃથ્વીના બીલકુલ સમતલ ભૂમિભાગથી ઊપર ચન્દ્ર, સૂર્ય, ગ્રહગણ, નક્ષત્ર તથા તારા ગણ નામક તિષ્કના ઘણા છે એજન, ઘણું હજાર એજન, ઘણું લાખ એજન, ઘણા કરેડ એજન, ઘણા કડાકેડી જન ઉપર દૂર જઈને સૌધર્મ ઈશાન યાવત આરણ–અશ્રુત નામક બારે ક ને ઉલંઘીને તથા ત્રણસો અઢાર વેયક વિમાનને ઓળગીને તેમના ઉપર દૂર જઈને પાંચ અનુત્તર વિમાન કહેલા છે. તે વિમાને રજરહિત છે, નિર્મળ છે. અન્ધકારથી રહિત છે અને વિશુદ્ધ प्र० १२३

Loading...

Page Navigation
1 ... 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975