Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 953
________________ प्रमेयबोधिनी टीका हि. पद २ सू.२९ सिद्धानां स्थानादिकम् दाचत्वारिंशच्च शतसहस्राणि, 'तीसं च सहस्साई त्रिंशच्च सहस्राणि 'दोम्निय अउणापन्ने जोयणसए' द्वे च एकोनपञ्चाशन योजनशते 'किंचिविसेसाहिए' किश्चिद् विशेपाधिके 'परिक्खेवेण पण्णत्ता' परिक्षेषेण-परिधिना, प्रज्ञप्ताप्ररूपिता, 'ईसिपमाराए णं पुढवीए' ईपत्याग्मारायाः खलु पृथिव्याः 'वहुमज्झदेसभाए' वहुमध्यदेशभागे-अत्यन्तमध्यप्रदेशे, 'अट्ठजोयणिए खेत्ते' अष्ट योजनिकम् आयामविष्कम्भाभ्याम् अष्ट योजनप्रमाणं क्षेत्रम् ‘अट्ट जोयणाई वाहल्लेणं पण्णत्ते' अष्टौ योजनानि च बाहल्येन उच्चत्वेन प्रज्ञप्तम् 'तो अणंतरं च णं मायाए मायाए पएस परिहाणीए' ततः अनन्तरम्-तदनन्तरम् च खलु सर्वासु दिक्षु विदिक्षु च मात्रया मात्रया स्तोकया स्तोकया प्रदेशपरिहान्या 'परिहायमाणी परिहायमाणी' परिहीयमाना परिहीयमाना 'सव्वेसु चरमंतेसु' सर्वेषु चरमान्तेषु 'मच्छियपत्ताओ तणुययरी' मक्षिकापत्रतस्तनुतरा-मक्षिकापत्रतोऽप्यति तन्वी 'अंगुलस्स असंखेजइभागं' अगुलस्य असंख्येयभागम-असंख्येयतम भागम् 'वाहल्लेणं पण्णत्ता' बाहल्येन प्रज्ञप्ता-प्ररूपिता, 'ईसी पव्भाराए णं पुढवीए दुवालस नामधिज्जा पण्णत्ता' ईपत्प्रारभारायाः खलु पृथिव्याः द्वादश नामधेयानि प्रज्ञप्तानि-प्ररूपितानि सन्ति 'तं जहा' तद्यथा-'ईसिइवा' ईपत् इति वा १, नामैकदेशेऽपि नामोपचारात् तथा प्रयोगः, 'ईसीपमारा इवा' ईपत्प्राग्भारा इस ईषत्प्रारभार नामक पृथिवी के विल्कुल वीचोंबीच में अष्ट योजन प्रमाण लम्बा-चौडा क्षेत्र है। उस की मोटाई भी आठ योजन की है। तत्पश्चात् सभी दिशाओं और सभी विदिशाओं में वह प्रदेशों की कमी होने से अनुक्रम से पतली होती जाती है । पतली होते-होते अन्त में सभी ओर से वह मक्षिका के पंख से भी अधिक पतली है। वहां उसकी मोटाई अंगुल के असंख्यात भाग मात्र की ही रह जाती है। ईपत्यारभार पृथिवी के बारह नाम हैं, जो इस प्रकार हैं (१) ईपत्-नाम के एक देश में भी नाम का व्यवहार होता है પચાસ એજનથી કાંઈક વધારે છે. એ ઇષટ્યાભાર નામક પૃથ્વીના બિલકુલ. વચ્ચે વચમાં આઠ જન પ્રમાણ લાંબુ પહેલ્થ ક્ષેત્ર છે. તેની મોટાઈ પણ આઠ જનની છે. ત્યાર પછી બધી દિશાઓ અને વિદિશાઓમાં તે પ્રદેશોની કમી હોવાથી અનુક્રમે છેડી થોડી પાતળી થતી જાય છે. પાતળી થતાં થતાં છેવટે બધી બાજુથી તે માખીની પાખથી પણ વધારે પાતળી થઈ જાય છે. ત્યાં તેની મોટાઈ અંગુલના અસ ખ્યાતમા ભાગમાત્રની જ રહે છે. ઈશ્વત્થામ્ભાર પૃથ્વીના બાર નામ છે, જે આ પ્રકારે છે-(૧) ઈપ નામના એક દેશમાં પણ નામને વ્યવહાર થાય છે તેથી ઈવગ્રામ્ભારની જગ્યાએ તે म० १२५

Loading...

Page Navigation
1 ... 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975