________________
प्रमेयबोधिनी टीका द्वि. पद २ सू.२९ सिद्धानां स्थानादिकम् १००१ संस्थान मित्याशयः, तदेव विशदयति-'जं सठाणं तु इहं भवं चयंतस्स चरिम समसंमि । आसीय पदेसघणं तं संठाणं तर्हि तस्स' यत् संस्थानं यावत्प्रमाणं संस्थानम् तु इह-मनुष्यभवे आसीत्, तदेव भवम्-शरीरं त्यजतः परित्यजतः काययोर्ग परिजिहानस्येत्यर्थः चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानवलेन सुख कुक्षि प्रमृति रन्ध्रपूरणात् त्रिभागेन हीनं प्रदेशघनमासीत्, तदेव प्रदेशधनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं, संस्थानं, तत्र-लोकाग्रे, तस्य सिद्धस्य भवति नान्यदित्याशयः ॥१५३॥ अथोत्कृष्टावगाहनादिभेदेन नानाप्रकारकावगाहनां प्राप. यितुमाह-'तिम्निसया तित्तीसा धणुत्तिभागोय होइ नायव्यो । एसा खलु सिद्धाणं उकोसोगाहणा भणिया' ॥१५४॥ त्रीणि शतानि, त्रयस्त्रिंशति-त्रयस्त्रिंशदधिकानि, धनुविभागश्च भवति ज्ञातव्या, एपा खलु सिद्धानामुत्कृष्टावगाहना भाणिता अन्यतीर्थऋद्भिः गणधरैः, मया महावीरेण, साच पञ्चधनुः शत शरीराणाम् विज्ञेया, अत्रेदं बोध्यम्-यद्यपि मरुदेव्या भगवत्याः नाभिकुलकरपत्न्याः सिद्धत्वात, नाभेश्च पञ्चविंशत्युत्तरपञ्चधनु शतानि तनुप्रमाणम्, तदेवच तनुप्रमाणं मरुदेव्या अपि आसीत् तथाचोक्तम्-'संघयणं संठाणं उच्चत्तं चेव कुलसे मुख उदर आदि के छिद्रों के भर जाने से जो त्रिभागन्यून संस्थान रह जाता है, वही संस्थान वहां सिद्धावस्था में बना रहता है। . . अव उत्कृष्ट अवगाहना आदि के भेद से नाना प्रकार की अवगाहना की प्रस्पणा की जाती है-जिनके शरीर की अवगाहना पांच सौ धनुष की होती है, उनकी त्रिभागन्यून होने पर तीन सौ तेतीस धनुष और एक धनुष के विभाग की होती है। यह सिद्धों की उत्कृष्ट अवगाहना कही गई है।
'यहां यह बात ध्यान देने योग्य है-नाभि कुलकर की पत्नी मसदेवी सिद्ध हुई हैं । नाभि कुलकर के शरीर की अवगाहना पांच सौ પાતી ધ્યાનના બળથી મુખ, ઉદર આદિના છિદ્રો ભરાઈ જવાથી જે ત્રીજા ભાગ ન્યૂન સંસ્થાન રહિ જાય છે, તેજ સંસ્થાન ત્યાં સિદ્ધાવસ્થામાં બની રહે છે.
હવે ઉત્કૃષ્ટ અવગાહના આદિ ભેદથી નાના પ્રકારના અવગાહનાની પ્રરપણ કરાય છે–જેના શરીરની અવગાહના પાંચ ધનુષની હોય છે, તેમની ત્રીભાગ ન થવાથી ત્રણસો તેત્રીસ ધનુષ અને એક ધનુષના ત્રિભાગ બની હોય છે. આ સિદ્ધોની ઉત્કૃષ્ટ અવગાહના કહેલી છે.
‘અહિ આ વાત ધ્યાન દેવા જેવી છે-નાભિ કુલકરની પત્ની મરૂદેવી સિદ્ધ થઈ છે. નાભિકુલકરના શરીરની અવગાહના પાંચસો પચીસ ધનુષની હતી અને તેટલીજ અવગાહના મરૂવીની પણ હતી, કેમકે આગમનું આ કથન છે કે
प्र० १२६