Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 959
________________ प्रमेयबोधिनी टीका शि. पद २ सू.२९ सिद्धानां स्थानादिकम् ९९९ यतः 'संसारविष्पमुक्का' संसारविप्रमुक्ताः संसाराद् विप्रयुक्ता भवन्ति तस्मादवेदाः अवेदनाः निर्ममाः असङ्गाश्च ते सन्ति इत्याशयः 'पएस निव्यत्तसंठाणा' प्रदेशनिवृत्तसंस्थानाः, प्रदेशैः-आत्मप्रदेशैः नतु बाह्यपुद्गलैः, निवृत्त-निप्पन्न संस्थान येषां ते प्रदेशनिवृत्तसंस्थाना:-तेपामौदारिकशरीरपञ्चकस्यापि सर्वथा परित्यतत्वेन बायपुद्गलैः संस्थानानिप्पादनात् इत्याशयः, शिष्यः पृच्छति-'कहि पडिहया सिद्धा' कुत्र-कस्मिन् प्रदेशे केन प्रदेशेनेत्यर्थः, तृतीयार्थे सप्तमीविधानात्, सिद्धाः मुक्तपुरुषाः प्रतिहताः व्याहताः भवन्ति ? 'कहिं सिद्धा पइट्ठिया' कुत्र कस्मिन् स्थाने, सिद्धाः प्रतिष्ठिता व्यवस्थिता भवन्ति ? 'कहिं बोंदि चइत्ताणं कत्थ गंतूण सिज्झइ ? कुन कस्मिन् क्षेत्रे वोन्दि तनुम् च्युखापरित्यज्य; कुत्र-कस्मिन् स्थाने' गत्वा सिध्यन्ति सिद्धि प्राप्नुवन्ति ? 'सिज्झई' इत्यत्रार्पवादेकवचनं वोध्यम् ॥१५०॥ भगवान् उत्तरयति-'अलोए पडिहया सिद्धा' अलोके-अलोकेन, तृतीयार्थे सप्तमी, केवलाकाशास्तिकायरूपेण प्रतिहताः -प्रतिस्खलिताः सिद्धा भवन्ति, तत्र धर्मास्तिकायाद्यभावात् आकाशास्तिकायानन्तर्यवत्यैन प्रतिस्खलनं बोध्यम्, तथा 'लोयग्गे य पइडिया' लोकस्य आकार होता है, वह पौद्गलिक शरीर के कारण नहीं होता, क्योंकि शरीर का वहां सद्भाव नहीं रहता । उनका आकार आत्मभदेशों से ही निष्पन्न होता है। शिष्य प्रश्न करता है-सिद्ध किस जगह जाकर रुक जाते हैं ? किस स्थान पर स्थित होते हैं ? किस जगह शरीर का त्याग करके, कहां सिद्ध होते हैं? इन प्रश्नों का उत्तर इस प्रकार है-सिद्ध भगवान अलोक के द्वारा प्रतिहत हो जाते हैं। गति में निमित्त कारण धर्मास्तिकाय है, वह लोकाकाश में ही होता है, अलोकाकाश में नहीं होता । अतएव છે. મમત્વથી રહિત તથા બાહ્ય અને આભ્યન્તર સંગથી મુક્ત છે. સિદ્ધોમા જે આકાર હોય છે. તે પીગલિક શરીરના કારણે નથી હોતો, કેમકે શરીરને ત્યાં સદૂભાવ નથી રહેતો. તેમનો આકાર આત્મપ્રદેશોથી જ નિષ્પન્ન થાય છે. શિષ્ય પ્રશ્ન કરે છે–હે ભગવન સિદ્ધ કઈ જગ્યાએ જઈને રોકાઈ જાય છે? ક્યા સ્થાન પર સ્થિત રહે છે (હય છે)? કઈ જગ્યાએ શરીરનો ત્યાગ કરીને કયાં સિદ્ધ થાય છે ? આ પ્રશ્નોના ઉત્તર આપતાં પ્રભુશ્રી આ પ્રકારે કહે છે–સિદ્ધ ભગવાન અલેકના દ્વારા પ્રતિહત થઈ જાય છે. ગતિમા નિમિત્તકારણ ધર્માસ્તિકાય છે. તે કાકાશમાં જ થાય છે, અલેકાકાશમાં થતાં નથી, તેથીજ જે જ અલકાકાશ આરંભ

Loading...

Page Navigation
1 ... 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975