________________
प्रशॉपनासूत्र स्तिक मृणालदकरजस्तुपारगोक्षीरहारवर्णा-शगदलस्य-शवदलचूर्णस्य विमलो निर्मलः स्वस्तिकः शङ्खदलविमलस्वस्तिका, स च मृणालश्च विसतन्तुरूपं दकरजश्न तुपारश्च हिमरूपः, गोक्षीरश्च हारश्चेत्येपामिव वर्णो यस्याः सा शवदलविमलस्वस्तिकमृणालदकरजस्तुपारगोक्षीरहारवर्णा 'उत्ताणयछत्तसंठाणसंठिया' उत्तानकच्छत्रसंस्थानसंस्थिता उत्तानकम् - उत्तानीकृतं यत् छत्रं तस्य यत् संस्थानम् -आकारस्तेन संस्थिता-उत्तानकच्छत्रसंस्थानसंस्थिता 'सयज्जुणसुवन्नमई सर्वार्जुनसुवर्णमयी-सर्वात्मना कात्स्न्येन अर्जुनमुवर्णमयी-तकनकमयी इत्यर्थः, 'अच्छा' स्वच्छा, 'सण्हा' श्लक्ष्णा 'लण्हा' महणा स्निग्धकोमलवाचको लण्ड शब्दो देशीयो वर्तते, 'घट्टा' घृष्टा-शाणया पापाणादिवत् घृष्टेव, 'महा' मृष्टा-मृष्टीकृता 'नीरया' - नीरजाः-रजोरहिता पांसुशून्या इत्यर्थः. अतएव 'निम्मला' निर्मला आगन्तुकमलाभावात् 'निप्पंका' निष्पङ्का, कर्दमरहिता 'निकंकडच्छाया निष्कवचकान्तिः 'सप्पभा' सप्रभा सप्रकाशा, 'सस्सिरिया' सश्रीका -श्रिया परमशोभया सहिता सश्रीका, 'सउज्जोया' सोयोता, उद्योतेनदीप्त्या सहिता सोद्योता, 'पासाईया' प्रासादीया'-प्रसादाय-प्रसत्तये परमा
लादाय हिता प्रसादीया, प्रासादिका वा, 'दरिसणिज्जा' दर्शनीया-दर्शनयोग्या, 'अभिरूवा' अभिरूपा-अभितः आभिमुख्येन, रूपं सौन्दर्य. यस्याः सा अभिरूपा. 'पडिरूवा' प्रतिरूपा सर्वतो रूपवती इत्यर्थः सा ईपत्प्राग्भारा पृथिवी वर्तते, है जैसे शंखों के चूर्ण का स्वस्तिक हो, कमल की दंडी हो, जलकण हो, हिम (बर्फ) हो, गाय का दूध हो या हार हो । वह उलटे किये हुए छत्र के आकार की है और पूर्ण रूप से अर्जुनस्वर्ण अर्थात् सफेद सोने की है । वह स्वच्छ है, चिकनी है, कोमल है, घृष्ट है, मृष्ट है, रज से रहित है, इस कारण निर्मल है अर्थात् बाहर से आया हुआ मल उसमें नहीं है. पंक (कीचड) से रहित है, कवच रहित कान्ति से युक्त है, प्रभायुक्त है, परम श्री से सम्पन्न, उद्योतमय, अतीव आलादजनक, दर्शनीय, पूरी तरह सुन्दर और अतीच रमणीय है । ईषશંખની હોય છે. કમળની દાંડી, જળક, હિમ (બરફ) ગાયનું દૂધ અને હારના જેવી શ્વેત હોય છે. તે અવળા કરેલા છત્રના આકારની છે. અને પૂર્ણ રૂપથી અજુન સ્વર્ણ અર્થાત સફેદ સેનાની છે. તે સ્વચ્છ છે, ચિકણી છે, કોમલ છે, ઘષ્ટ છે, મૃષ્ટ છે. રજરહિત છે. એ કારણે નિર્મળ છે અર્થાત્ બહારથી આવેલે મળ તેમાં નથી, પક (કાદવ) થી રહિત છે કવચરહિત કાન્તિથી યુક્ત છે, પ્રભાયુક્ત છે. પરમશ્રીથી સંપન્ન છે, ઉદ્યોતમય, અતીવ આહલાદ જનક, દર્શનીય, પુરેપુરી સુન્દર અને અતીવ રમણીય છે. ઈન્સ્ટાગ્લાર પૃથ્વીના