Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 952
________________ प्रशापनासूत्रे __टीका-~-अथ सिद्धानां स्वस्थानादिकं प्ररूपयितुमाह-'कहिण भंते ! सिद्धा ण ठाणा पण्णता ?' गौतमः भगवन्तं पृच्छति - हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, सिद्धानां स्थानानि-स्थित्यपेक्षया स्वस्थनानि, प्रज्ञप्तानि ? प्ररूपितानि सन्ति ? तदेवं विशदयितुं प्रकारान्तरेण पृच्छति-'कहि ण भंते सिद्धा, परिपसंति ?' हे भदन्त 1 कुत्र खलु-कस्मिन् प्रदेशे, सिद्धाः परिवसन्ति ! भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सव्वट्ठ सिद्धस्स महाविमाणस्स' सर्वार्थसिद्धस्य महाविमानस्य 'उवरिल्लाओ थूभियग्गाओ' उपरिमायाः-उपरितन्याःस्तू पिकायाः शिखरस्य 'दुवालसजोयणे उट्टे अवाहाए' द्वादश योजनानि ऊर्ध्वम्-उपरिभागे अव्यावाधया-अबाधेन 'एत्थ णं' अत्र खलु-उपर्युक्तस्थाने, 'ईसिपमारा णाम पुढवी पण्णत्ता' ईपत्प्राग्भारा नाम पृथिवी प्रज्ञप्ता-प्ररूपिता. सा च कीदृशी इत्याह'पणयालीस जोयणसयसहस्साई आयामविक्खंभेणे' पञ्च चत्वारिंशद् योजनशतसहस्राणि-पञ्च चत्वारिंशद् लक्षयोजनानि इत्यर्थः, आयामविष्कम्भेण-दैयविस्तारेण 'एगा जोयणकोडी' एकां योजन कोटिम् 'वायालीसं च सयसहस्साई' टीकार्थ-अब सिद्धों के स्थान आदि की प्ररूपणा की जाती है श्री गौतम स्वामी ने प्रश्न किया-हे भगवन् ! सिद्ध भगवन्तों के स्थान कहां कहे गए हैं ? इसी को स्पष्ट करने के लिए प्रकारान्तर से पूछते हैं-हे भगवन् ! सिद्ध' कहां निवास करते हैं ? श्री भगवान् ने उत्तर दिया-हे गौतम ! सर्वार्थसिद्ध' नामक जो महाविमान है, उसकी ऊपरी स्तूपिका से अर्थात् शिखर से यारह योजन ऊपर, विना व्यावाधा के ईषत्प्रारभार नामक पृथिवी कही गई है। वह पृथिवी कैसी है ? इसका उत्तर देते हैं-उस पृथिवी की लम्बाई -चौडाई पैंतालीस लाख योजन की है और परिधि एक करोड वयालीस लाख, तीस हजार. दो सौ उनपचास योजन से कुछ अधिक है। ટીકાઈહવે સિદ્ધોના સ્થાન આદિની પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામીએ પ્રશ્ન કર્યો–ભગવન! સિદ્ધ ભગના સ્થાન ક્યાં કહેલાં છે? તેને સ્પષ્ટ કરવા માટે પ્રકારાન્તરથી પૂછે છે હે ભગવન! સિદ્ધ ક્યાં નિવાસ કરે છે? શ્રી ભગવાને ઉત્તર આપ્યું–હે ગૌતમ ! સર્વાર્થ સિદ્ધ નામક જે મહાન વિમાન છે, તેના ઉપરની તૃપિકાથી અર્થાત્ શિખરથી બાર યોજન ઊપર, વિના બાધાએ ઈષ~ાભાર નામક પૃથ્વી કહેલી છે તે પૃથ્વી કેવી છે? તેને ઉત્તર આપે છે તે પૃથ્વીની લબાઈ–પહોળાઈ પીસ્તાલીસ લાખ જનની છે અને પરિધિ એક કરોડ બેંતાલીસ લાખ, ત્રીસ હજાર બસે એગણું

Loading...

Page Navigation
1 ... 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975