Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 939
________________ प्रमैयबोधिनी टीका हि. पद २ सू.२८ नैवेयकादि स्थानादिकम् त्रिष्वपि स्थानेषु विषये लोकस्य असंख्येयभागः-असंख्येयतमो भागो वक्तव्यः, 'तत्थ णं बहवे अणुत्तरोववाइया देवा परिवसंति' तत्र खलु-उपर्युक्त स्थले, बहवः अनुत्तरीपपातिकाः देवाः परिवसन्ति, 'सव्वे सममिडिया' सर्वे अनुत्तरौपपातिकाः देवाः समर्द्धिकाः-समाना ऋद्धि र्येपां ते समद्धिकाः 'सव्वे समवला' सर्वे समवला: 'सव्वे समाणुभावा' सर्वे समानुभावाः-समानः अनुभावः प्रभावः अनुभागो वा सामर्थ्यम् येषां ते समानुभावाः, 'महासुक्खा' महासौख्याः, 'अर्णिदा' अनिन्दाः, अधिपतिरहिताः, 'अप्पेसा' अप्रेष्याः, प्रेप्यत्वरहिताः, 'अपुरोहिया' अपुरोहिताः-अविद्यमानः पुरोहितो येषां ते अपुरोहिताः शान्तिकर्मकर्तृ रहिताः, तेपामशान्तेरभावात् शान्तिकरणस्यानावश्यकत्वात् 'अहमिंदा नामं ते देवगणा पणत्ता' अहमिन्द्रानाम ते देवगणाः प्रज्ञप्ताः 'समणा उसो !' हे श्रमण ! हे आयुप्मन् ! इति भगवतामाशयः ।। सू० २८॥ सिद्ध स्थानादिवक्तव्यता मूलम्-कहि णं अंते ! सिद्धाणं ठाणा पण्णता ? कहिणं सिद्धा परिवसंति ? गोयमा! सव्वटसिद्धस्स महाविमाणस्स उवरिल्लाओ शूभियग्गाओ दुवाललजोधणे उड्ढे अबाहाए एत्थ णं ईसीपभारा णामं पुढवी पण्णता, पणयालीसं जोयणस्थान, उपपात और समुद्धात, तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं। यहां बहुसंख्यक अनुत्तरोपपातिक देव निवास करते हैं । ये सभी देव समान ऋद्धि के धारक है, समान द्युति वाले, समान बल वाले, समान अनुभाव वाले एवं सहान् सुख से सम्पन्न हैं । इन में न कोई इन्द्र है, न दास है, न पुरोहित अर्थात् शान्ति कर्म करने वाला है, क्योंकि उनको कभी अशान्ति होती ही नहीं है, तब शान्ति कर्म करने की आवश्यकता भी नहीं होती । हे आयुष्मन् श्रमणो ! ये सभी देवगण अहमिन्द्र कहे गए हैं ॥२८॥ લેકના અસંખ્યાતમા ભાગમાં છે. અહિં બહુસંખ્યક અનુત્તરીપ પાતિક દેવ નિવાસ કરે છે. તે બધા દેવ સમાન સમૃદ્ધિના ધારક, સમાનયુતિવાળા, સમાન યશવાળા સમાન બળવાળા, સમાન અનુભાવવાળા તેમજ મહાન્ સુખથી સંપન્ન છે. આમાં કોઈ ઈન્દ્ર હોતો નથી. તેમજ દાસ હતા નથી તેમજ પુરોહિત પણ હતા નથી અર્થાત્ શાન્તિકર્મ કરનાર નથી હોતા કેમકે તેમને કદિ અશાતિ થતી જ નથી. તે પછી શાન્તિ કર્મ કરવાની આવશ્યકતા પણ નથી રહેતી હે આયુષ્યમાન શ્રમાણે, આ બધા દેવગણ અહમિન્દ્ર કહેલા છે ૨૮ .

Loading...

Page Navigation
1 ... 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975