Book Title: Pragnapanasutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 934
________________ ६७४ प्रशोपना प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाः सन्ति, किन्तु 'नवरं' नवरम्पूर्वापेक्षया विशेपस्तु 'सत्तुत्तरे विमाणावाससए हवंतीति मक्खायं' सप्तोत्तरं विमानावासशतं भवति इत्याख्यातम् मया महावीरेण, अन्यैश्च तीर्थकृदभिः 'तेणं विमाणा जाव पडिरूबा' तानि खलु विमानानि यावत्-सर्वरत्नमयानि अच्छानि श्लक्ष्णानि मसृणानि घृष्टानि सृष्टानि नीरजांसि निर्मलानि निष्पङ्कानि, निष्कङ्कटच्छायानि, सप्रभाणि सश्रीकाणि, सोद्योतानि प्रासादीयानि दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि सन्ति 'एत्थ णं मज्झिमगेविजगाणं जाव' अत्र खलु-उपर्युक्तस्थले, मध्यम त्रिक ग्रैवेयकाणाम् यावत्-देवानां पर्याप्तापर्याप्तानाम् स्वस्थानानि प्रज्ञप्लानि-प्ररूपितानि सन्ति, 'तिमु वि लोगस्स असंखेज्जइभागे' त्रिष्वपि-स्वस्थानोपपातसमुद्घातलक्षणेषु त्रिष्वपि स्थानेषु विषये इत्यर्थः लोकस्य असंख्येयभागे वक्तव्यम्, 'तत्थ णं वहवे मज्झिमगेविज्जगा देवा परिवसंति' तत्र खलु उपर्युक्त स्थले, बहवो मध्यमग्रैवेयका देवाः परिवसन्ति, 'जाव अहर्मिदा नाम ते देवगणा पण्णत्ता समणाउसो !' यावत्-सर्वे समद्धिकाः, सर्वे समतिकाः, सर्वे समयशसः, सर्व समबलाः, सर्व समानुभावाः; महासौख्याः, अनिन्द्राः, अप्रेष्या, अपुरोहिताः, अहमिन्द्रा नाम ते देवगणाः प्रज्ञप्ताः प्ररूपिताः सन्ति हे श्रमण ! आयुष्मन् ! गौतमः पृच्छति-'कहि णं भंते ! उवरिसगेविनगाणं देवा णं' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, उपरिम त्रिक }वेयकाणाम् देवानाम् 'पज्जत्ता प्रकाशमय, प्रासादिक, दर्शनीय. अभिरूप और प्रतिरूप हैं । यहाँ पर्याप्त तथा अपर्याप्त मध्यम वेयक देवों के स्थान हैं । ये स्थान स्वस्थान, उपपात और समुद्घात, तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं । इन स्थानों में मध्यन अवेयक देव निवास करते हैं। हे आयुष्मन् श्रमणो ! ये सभी देव समान ऋद्धि, समान धुति, समान यश, समान बल, समान प्रभाव और समान सुख वाले हैं। उनमें न कोई स्वामी (इन्द्र) है, न सेवक है, न पुरोहित है। सभी अहमिन्द्र हैं। गौतमस्वामी पुनः प्रश्न करते हैं-हे भगवन् ! ऊपरके ग्रैवेयक देवों પ્રાસાદિક, દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે. અહિં પર્યાપ્ત તથા અપર્યાપ્ત મધ્યમ પ્રિવેયક દેવેના સ્થાન છે. આ સ્થાને, સ્વસ્થાન, ઉપપાત અને સમુદ્રઘાત ત્રણે અપેક્ષાઓએ લોકના અસંખ્યાતમા ભાગમાં છે. આ સ્થાનમાં મધ્યમ વેયક દેવ નિવાસ કરે છે. તે આયુષ્મન શ્રમણો, ને બધા દેવ સમાન સમૃદ્ધિ, સમાન ધ્રુતિ, સમાનયશ, સમાનબળ, સમાનપ્રભાવ અને સમાન સુખવાળા છે. તેમાં કેઈ સ્વામી (ઈન્દ્ર) કે સેવક નથી, પુરોહિત પણ નથી બધા અહમિન્દ્ર છે. શ્રી ગૌતમસ્વામી પુનઃપ્રશ્ન કરે છે–ભગવન ઊપરના પ્રવેયક દે જેમાં પર્યાપ્ત અને અપર્યાપ્ત બને સંમિલિત તેમના સ્થાન કયાં કહેલા છે અર્થાત

Loading...

Page Navigation
1 ... 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975