________________
प्रमेययोधिनी टीका द्वि. पद २ सू.२८ अवेयकादि स्थानादिकम् ९७३ 'उप्पि सपवित्र सपडिदिसिं' उपरि-ऊर्धभागे, सपक्षम्-समानाः-पक्षा:-पूर्वपश्चिमदक्षिणोत्तररूपाः पार्थाः यस्मिन् दुरोत्पतने तत् सप्रतिदिक् तत् यथा स्यात्तथा, यायत्-ऊर्ध्वम् उपरिभागे, दरम् उत्प्रेत्य-उद्गम्य 'एत्थ णं मज्झिमगेविज्जगदेवाणं' अत्र खलु-उपर्युक्तस्थले मध्यरात्रिकौवेयकाणास् देवानाम् 'तओ गेविजगाणं' त्रयः-त्रिसंख्यान्विताः ग्रैवेयकाणाम् देवानास् 'पत्थडा पण्णत्ता' प्रस्तटाः प्रज्ञप्ता:-प्ररूपिताः सन्ति, ते किं विशिष्टाः ? इत्याह-'पाईणपडीणायया' प्राचीनप्रतीचीनायता-पूर्वपश्चिमायामाः, 'जहा हेहिमोविज्जगाणं' यथा अधस्तनौवेयकाणाम् प्रतिपादितं तथा प्रतिपत्तव्यम् तथा च दक्षिणोत्ताविस्तीर्णाः, दक्षिणोत्तरविस्ताराः, प्रतिपूर्णचन्द्रमण्डलसंस्थानसंस्थिताः अचिर्मालाभासराशिवर्णाभाः असंख्येयाः योजनकोटिकोटी: आयामविष्कम्भेण असंख्येया योजन कोटिकोटीः परिक्षेपेण सर्वरत्नमयाः श्लक्ष्णाः, मसृणाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निप्पङ्कः, निष्कङ्कटच्छायाः, सप्रभाः सश्रीकाः सोयोताः, ऊपर, उसी दिशा और विदिशा में ऊपर जाकर मध्यमवेयकों के तीन पाथडे कहे गए हैं। वे पूर्व-पश्चिम में लम्बे और उत्तर-दक्षिण में विस्तीर्ण हैं । उनका आकार पूर्ण चन्द्रमा के समान है और वर्ण ज्योतियों की माला एवं तेजोराशि के सदृश है वे असंख्य कोडाकोडी योजन लम्बे-चौडे हैं और असंख्य कोडाकोडी योजन की ही उनकी परिधि है। सभी विमान रत्नमय, चिकने, वृद्ध, शुष्ट. सृष्ट, नीरज, निर्मल. निष्पंक और निरावरण कान्ति वाले हैं। प्रभायुक्त, श्रीलम्पन्न, प्रकाशोपेत, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं । विशेषता यह है कि मध्यम अवेयकों के एक सौ सात विमान कहे गए हैं । ये विमान भी सर्वरत्नमय, स्वच्छ, चिकने, मृदु, घृष्ट, मृष्ट, नीरज, निर्मल, निष्पंक, निरावरण कान्ति बाले, प्रभायुक्त, श्रीसम्पन्न, છે. તે પૂર્વ પશ્ચિમમાં લાંબા અને ઉત્તર દક્ષિણમાં વિસ્તીર્ણ છે. તેમને આકાર પૂર્ણ ચન્દ્રમાના સમાન છે અને વર્ણ જ્યોતિઓની માળા તેમજ તેને રાશિના સમાન છે. તેઓ અસંખ્ય કેડાછેડી થાજન લાબા પહોળા અને અસંખ્ય કડાકડી જનની તેમની પરિધિ છે. બધા વિમાન સર્વરમય, ચિકણા, મૃદુ ઘટ્ટ મુષ્ટ, નીરજ, નિર્મળ, નિષ્પક, અને નિરાવરણ કાન્તિવાળા છે. પ્રભાયુક્ત, શ્રીસંપન્ન, પ્રકાશપત, પ્રસનતા જનક, દર્શનીય, અભિરૂ૫ પ્રતિરૂપ છે. વિશેષતા એ છે કે મધ્યમ વેચકેના એકસે સાત વિમાન કહેલાં छ. ते या विमाना सवरत्नमय, २१२७, यि, मुटु, घट-मृष्ट, नी, નિર્મળ, નિષ્પક, નિરાવરણ કાન્તિવાળા, પ્રાયુક્ત, શ્રીસંપન્ન, પ્રકાશમય,