________________
प्रमेययोधिनी टीका द्वि. पद २ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् ९५३ 'पाईणपडीणायया' प्राचीनप्रतीचीनायतौ-पूर्वपश्चिमायामो, 'उदीण दाहिणविच्छिण्णा' उदीचीन दक्षिण विस्तीणौँ, उत्तरदक्षिणविस्तारौ 'अद्धचंदसंठाणसंठिया' अर्द्धचन्द्रसंस्थानसंस्थितो, 'अच्चिमाली भासरासिवण्णाभा' अर्चि
लाभासराशिवर्णाभौ-अचिंपां ज्योतिपां मालावत, भासां राशिवञ्च वर्णाभा-वर्णकान्तिर्ययोस्तौ अचिर्माला भासराशिवर्णाभौ. 'असंखिजाओ जोयणकोडाकोडीओ' असंख्येयाः योजनकोटिकोटयः 'आयामविवखंभेणं' आयामविष्कम्भेण -दैर्ध्यविस्तारेण, 'असंखिज्जाओ जोयणकोडाकोडीओ' असंख्येयाः योजनकोटिकोटयः परिक्खेवेणं' परिक्षेपेण परिधिना, 'सव्यरयणामया' सर्वरत्नमयौ -सर्वात्मना कात्स्न्येन रत्नमयौ 'अच्छा' अच्छौ-स्वच्छौ 'सण्हा' श्लक्ष्णौ, 'लण्हा' मसृणौ, 'घट्टा' वृष्टौ, शाणया सुवर्णादिवत् घृष्टी इव. 'महा' मृष्टौ-मृष्टीकृती, 'नीरया' नीरजसौ- रनोरहित्वेन उज्वलौ, 'निम्मला' निर्मलौ 'निष्पका' निष्पकौ कर्दमरहितौ 'निक्कंकडच्छाया' निष्कङ्कटच्छायौ-निष्कङ्कटत्वेन कवचराहित्येन छायया कात्या विशिष्टौ 'सप्पमा' सप्रभौ-प्रभाविशिष्टौ, 'सस्सिरिया' सश्रीकौ-श्रिया परमशोभया सहितौ सश्रीकौ, 'सउज्जोया' सोधोतो, उद्योतेन प्रकाशेन सहिती सोयोतो, 'पासाईया' प्रासादीयौ-प्रसादाय प्रसत्तये हितो परमानन्दजनको 'दरिसणिज्जा' दर्शनीयौ-दर्शनयोग्यौ 'अभिरूवा' अभिरूपौ, 'पडिरूवा' प्रतिरूपौ स्तः, 'एत्थ णं' अत्र खलु-उपर्युक्तस्थले 'आरणच्चुयाणं आरणाच्युतानाम् 'देवाणं' देवानाम् 'तिन्नि विमाणावाससया' त्रीणि विमानावासशतानि 'भवंतीति मक्खाय' भवन्ति इत्याख्यातं महावीरेण मया, अन्यैश्च तीर्थकदभिः, 'ते णं विमाणा' तानि खलु विमानानि 'सव्वरयणामया' सर्वरत्नकी है और परिधि भी असंख्यात कोडाकोडी योजन की है । वे कल्प सर्वरत्नमय हैं, स्वच्छ हैं, चिकने हैं, मृदु हैं, घृष्ट हैं, मृष्ट हैं, नीरज, निर्मल, निप्पंक और निराकरण कान्ति वाले हैं, प्रभायुक्त. श्रीसम्पन्न, प्रकाशमय, प्रसन्नताप्रद, दर्शनीय, अभिरूप और प्रतिरूप हैं। इन कल्पों में आरण-अच्युत देवों के तीन सौ विमान हैं, ऐसा मैंने तथा अन्य तीर्थकरों ने कहा है।
वे विमान सर्वरत्नमय हैं, स्वच्छ हैं, चिकने हैं, कोमल हैं, पृष्ट સર્વ રત્નમય છે, સ્વચ્છ છે, ચિકણા છે, મૃદુ છે, gષ્ટ છે, મૃષ્ટ છે, નીરજ છે, નિર્મળ, નિષ્પક અને નિરાવરણ કાન્તિવાળા છે, પ્રભાયુક્ત, શ્રીસંપન્ન, પ્રકાશમય, પ્રસન્નતાપ્રદ, દશનીય, અભિરૂપ અને પ્રતિરૂપ છે. આ કપમાં આરણ અય્યત દવેના ત્રણ વિમાન છે, એમ મેં તથા અન્ય તીર્થકરેએ કહ્યું છે.
તે વિમાને સર્વરત્નાય છે, સ્વચ્છ છે, ચિકણું છે, કેમલ છે, વૃષ્ટ प्र० १२०