________________
प्रशापनास्त्र
९०४ प्रचीनायतः पूर्वपश्चिमायामः, 'उदीणदाहिणविच्छिण्णे' उदीचीन दक्षिण विस्तीर्णः, उत्तरदक्षिणविस्तारः 'जहा सोहम्मे जाव पडिरूवे' यथा सौधर्मः कल्पः प्रतिपादितस्तथा ईशानोऽपि कल्पः प्रतिपादनीयः, यावत्-अर्द्धचन्द्रसंस्थानसंस्थितः, अचिर्मालाभासराशिवर्णाभः, असंख्येया योजनकोटी: असंख्येया योजनकोटिकोटीः आयामविष्कम्भेण असंख्येया योजनकोटिकोटीः परिक्षेपेण-परिधिना सर्वरत्नमयः, अच्छः, श्लक्ष्णः, मसृणः, घृष्टः, मृष्टः, नीरजाः, निर्मलः, निष्पकः, निष्पङ्कटच्छायः, सप्रभः, सश्रीकः, सोद्योतः प्रासादीयः, दर्शनीयः, अभिरूपः, प्रतिरूपश्च वर्तते, 'तत्थ णं' तत्र खलु-उपयुक्तिस्थले, 'सणंकुमाराणं देवाणं' सनत्कुमाराणां देवानाम् 'वारस विमाणावाससयसहस्सा' द्वादश विमानावासरातसहस्राणि 'भवंतीति सक्खाय' भवन्ति इत्याख्यातं. मया महावीरेण, अन्यैश्च तीर्थद्भिः , 'ते णं विमाणा' तानि खलु द्वादशलक्षाणि विमानानि 'सनरयणामया' सवरत्नमयानि-सर्वात्मना कात्स्न्येन रत्नमयानि, यावत्-अच्छानि श्लक्ष्णानि, मसणानि, घृष्टानि सप्टानि नीरजांसि, निम- श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! पर्याप्त और अपर्याप्त सनत्कुमार देवों के स्थान कहां कहे गए हैं ? इसी को स्पष्ट करने के लिए पुनः पूछते हैं-हे भगवन् ! सनत्कुमार देव कहां निवास करते हैं ?
श्री भगवान् उत्तर देते हैं-हे गौतम ! सौधर्मकल्प के ऊपर समान दिशा और लमाल चिदिशा में, बलत योजन, दहत सौ योजन, बहुत हजार योजन, बहुत लाख योजन, बहुत करोड योजन और बहुत कोडाकोडी योजन ऊपर जाकर वहां सनत्कुमार नामक कल्प कहा गया है । वह पूर्व-पश्चिम में लम्बा है, उत्तर-दक्षिण में विस्तीर्ण है, इत्यादि वर्णन सौधर्म कल्प के समान समझ लेना चाहिए यावत् वह प्रतिरूप है। यावत् शब्द ले-वह अर्धचन्द्र के आकार का है,
હવે પર્યાપ્ત-અપર્યાપ્ત સનકુમાર દેના સ્થાન આદિની પ્રરૂપણ કરાય છે –
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવાન ! પર્યાપ્ત અને અપર્યાપ્ત સનકુમાર દેના સ્થાન કયા કહેલાં છે? તેને સ્પષ્ટ કરવા માટે પુન પૂછે છે-ભગવદ્ ા સનકુમાર દેવ કયાં નિવાસ કરે છે?
શ્રી ભગવાન ઉત્તર દે છે-હે ગૌતમ! સૌધર્મકલ્પના ઊપર સરખી દિશા અને સમાન વિદિશામાં, ઘણા જન ઘણું સે એજન. ઘણું હજાર જન - ઘણા લાખ યોજન, ઘણા કરોડ જન અને ઘણા કેડા-છેડી રોજન ઊપર જઈને ત્યા સનમાર નામક કલ્પ કહેલ છે. તે પૂર્વ પશ્ચિમમાં લાંબે છે - ઉત્તર દક્ષિણમાં વિસ્તીર્ણ છે. ઈત્યાદિ વર્ણન સૌધર્મકલ્પની સમાન સમજી