________________
प्रबोधिनी टीका द्वि. पद २ सू.२१ ब्रह्मलोकादिदेवानां स्थानादिकम्
९३९
बहूनाम् यावद् - आत्मरक्षकदेवानाम् : आधिपत्यं पौरपत्यम् कुर्वन् पालयन् विहरति तिष्ठति, अथ पर्याप्तापर्यासक महाशुक्र देवानां स्थानादिकं प्ररूपयितुमाह'कहि णं भंते ! महासुकाणं देवाणं' गौतमः पृच्छति - हे भदन्त ! कुत्र खलकस्मिन् प्रदेशे, महाशुक्राणां देवानां 'पज्जतापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णता' स्थानानि स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि - प्ररूपितानि सन्ति ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति - 'कहिणं भंते ! महामुक्का देवा परिवसंति ? हे भदन्त ! कुत्र खलु - कस्मिन् प्रदेशे महाशुका देवाः परिवसन्ति ? भगवान् उत्तरयति - गोयमा !" हे गौतम ! 'लंतगस्स कप्पस्स उपि' लान्तकस्य कल्पस्य उपरि - ऊर्ध्वभागे, 'सपक्खि सपडिदिसिं जाव उप्पइत्ता' सपक्षम् - समानाः पक्षा:- पूर्वपश्चिमदक्षिणोत्तररूपाः पार्श्वाः यस्मिन् दूरोत्पतने तत् सपक्षम्, सप्रतिदिक् समानाः प्रतिदिशः - विदिशो यस्मिन् दुरोत्पतने तत् प्रतिदिकू, तत् यथा स्यात्तथा यावद् वहूनि योजनानि बहूनि योजनशतानि बहूनि योजन सहस्राणि बहूनि योजनशतसहस्राणि बहुका योजनकोटीः, बहुका योजनकोटिकोटीः ऊर्ध्वं दूरम् उत्पत्य - उद्गभ्य, 'एत्थ णं'
,
,
अब पर्याप्त और अपर्याप्त महाशुक्र देवों के स्थान आदि की प्ररूपणा की जाती है
श्री गौतम स्वामी प्रश्न करते हैं - हे भगवन् ! पर्याप्त एवं अपयस महाशुक्र देवों के स्थान कहाँ कहे गए हैं ? इसी प्रश्न को स्पष्ट करने के लिए पुनः दोहराते हैं - हे भगवन् ! महाशुक्र देव कहां निवास करते हैं ?
श्री भगवान् उत्तर देते हैं - हे गौतम ! लान्तक कल्प के ७५ . समान दिशा में, समान विदिशा में बहुत सौ योजन बहुत हजा योजन, बहुत लाख योजन, बहुत करोड योजन, यहां तक कि बहु कोडाकोडी योजन ऊपर दूर जाकर वहां महाशुक्र नामक कल्प
me
હવે પર્યાપ્ત અને અપર્યાપ્ત મહાશુકદેવાના સ્થાન આદિની પ્રરૂપણા કરાય છે. શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવન્ ! પર્યાપ્ત અને અપર્યાપ્ત મહાશુક દેવેના સ્થાન કયાં કહેલા છે ? તે જ પ્રશ્નને સ્પષ્ટ કરવાને વાસ્તે ફરીથી હૃહરાવે છે-હે ભગવન્? મહાશુકદેવ કયાં રહે છે ?
શ્રી ભગવાન્ ઉત્તર આપે છે—હે ગૌતમ ! લાન્તક કલ્પના શૅપર સમા દિશામા, સમાનવિદેિશામા ઘણા ચેાજન, ઘણુા સાયેાજન, ઘણા હજાર જ ઘણા લાખ ચેાજન, ઘણા કરાડ ચેાજન ત્યાં સુધી કે ઘણા કાડાકીડી ચેાજ ઊપર દૂર જઈને ત્યા મહાશુક નામક કલ્પ કહેલા છે. તે કલ્પ પૂર્વપશ્ચિમ