________________
"
प्रबोधिनी टीका हि. पद २ सू.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् ९४९ वडिगा' महाशुक्रस्य अवतंसकाः यथा सौधर्मावितंसकाः पञ्च अशोकादयः प्रतिपादितास्तथा प्रतिपत्तव्याः किन्तु 'नवरं' नवरम् - सौधर्माद्यपेक्षया विशेपस्तु मझे- इत्थ महामुकर्डिसए जाव विहरंति' मध्ये अशोकादिचतुरवर्तसकमध्ये इत्यर्थः, अत्र- महाशुककल्पे महाशुक्रावतंसको बोध्यः यावत् ते खलु पञ्चावतंसकाः सर्वरत्नमयाः अच्छा: श्लक्ष्णाः मसृणाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, सश्रीकाः, सोद्द्योताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाश्च वर्तन्ते, अत्र - खलु महाशुक्रदेवानां पर्याप्तापर्याप्तानाम् स्थानानि प्रज्ञप्तानि त्रिष्वपि स्वस्थनोपपातसमुद्घातलक्षणेषु लोकस्य असंख्येयभागे वक्तव्यम्, तत्र सलु बहवो महाशुक्रदेवाः परिवसन्ति, ते च महर्द्धिका महाद्युतिकाः, महायशसः, महाबलाः, महानुभागाः, महासौख्या : हारविराजितवक्षसः, कटकत्रुटितस्तम्भितभुजाः, अङ्गदकुण्डलपृष्टगण्डस्तलकर्णपीठधारिणः विचित्रहस्ताभरणाः, विचित्रमालाकिन्तु विशेषता यह है कि यहां अशोकावतंसक आदि के मध्य में महाशुक्रावनंसक है | ये पांचों अवतंसक सर्वरत्नमय हैं, स्वच्छ चिकने और कोमल हैं, घृष्ट, मृष्ट, नीरज, निर्मल, निष्पंक और निरावरण कान्ति वाले हैं । प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसनताजनक, दर्शनीय. अभिरूप और प्रतिरूप हैं । यहां पर्याप्त तथा अपर्याप्त महाशुक्र देवों के स्वस्थान कहे गए हैं। ये स्थान तीनों अपेक्षाओं से अर्थात् स्वस्थान, उपपात और समुद्घात की अपेक्षा से लोक के असंख्यातवें भाग में हैं । इन स्थानों में बहुत-से महाशुक्र देव निवास करते हैं । वे देव महर्द्धिक हैं, महाद्युतिक हैं, महायशस्वी हैं, महान् बल, महानुभाग और महासुख वाले हैं। उनके वक्षस्थल हार से सुशोभित रहते हैं । उनकी भुजाएं कटकों और त्रुटितों से स्तव्ध
,
ग्या यांथ आवत सठी सर्वरत्नभय छे, स्वच्छ, शिक्षा, अभस छे. घृष्ट, सृष्ट, नीरन, निर्भय, निष्य भने निरावरण अन्तिवाणा छे. प्रलायुक्त, શ્રીસંપન્ન, પ્રકાશમય, પ્રસન્નતા જનક દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે. અહિ' પર્યાપ્ત તથા અપર્યાપ્ત મહાશુક દેવેના સ્વસ્થાન કહેલા છે. તે સ્થાને ત્રણે અપેક્ષાઓથી અર્થાત્ સ્વસ્થાન ઉપપાત અને સમુદ્ધાતની અપેક્ષાએ લેકના અસખ્યાતમા ભાગમાં છે. આ સ્થાનામા ઘણા ખધા મહાશુક દેવ નિવાસ કરે छे. ते देवा भडधिऊ, भड्डाधुतिः, महायशस्वी, भडाणा, भड्डानुलाग, अने મહાસુખવાળા છે. તેમના વક્ષસ્થલ હારથી સુશોભિત રહે છે. તેમની ભુજાઓ કટકા અને ત્રુટિતાથી સ્તબ્ધ રહે છે. તે અંગદ, કુંડલ અને ગ ંડસ્થળને