________________
प्रमेयबोधिनी टीका द्वि. पद २ सु.२७ ब्रह्मलोकादिदेवानां स्थानादिकम् ९३१ तदेव विशदयितुं प्रकारान्तरेण पृच्छति-'कहिण-भंते ! बंभलोगदेवा परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे ब्रह्मलोकदेवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'सणंकुमारसाहिंदाणं कप्पाणं उप्पि' सनत्कुमारमाहेन्द्रयोः कल्पयोरुपरि-उर्बभागे 'सपक्खि सपडिदिसिं' सपक्षम्-समानाः पक्षाः पूर्वपश्चिमदक्षिणोत्तररूपाः पार्थाः यस्मिन् दृरोत्पतने तत् सपक्षम, सप्रतिदिवा-समानाः प्रतिदिशः-विदिशो यत्र दरोत्पतने तत् सप्रतिदिक 'वहई जोयणाई' वहूनि योजनानि, 'जाव उप्पइत्ता' यावत्-बहूनि योजनशतानि, 'वहूनि योजनसहस्राणि बहूनि योजनशतसहस्राणि बहुका योजनकोटी:, बहुकाः योजनकोटिकोटी, ऊर्ध्वम्-दरम् उत्पत्य-उद्गत्य 'एत्थ णं वंभलोए नाम कप्पे' अत्र खलु-उपर्युक्तस्थले, ब्रह्मलोको नाम कल्पः प्रज्ञप्तः स च 'पाईण पडीणायर' प्राचीनप्रतीचीनायतः पूर्वपश्चिमायामः, 'उदीणदाहिणविच्छिपणे' उदीचीनदक्षिणविस्तीर्णः, उत्तरदक्षिणविस्तारः, 'पडिपुन्नचंदसंठाणसंठिए' प्रतिपूर्णचन्द्रसंस्थानसंस्थितः, पूर्णचन्द्रमण्डलाकारसंस्थितः, 'अच्चिमालीभासरासिप्पभे अचिर्मालाभासराशिप्रमः अर्चिपां ज्योतिपां, माला
श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! ब्रह्मलोक देवों के स्थान कहाँ कहे गए हैं ? अर्थात् हे भगवन् ! ब्रह्मलोक देव कहां निवास करते हैं ? - श्री भगवान उत्तर देते हैं-हे गौतम ! सनत्कुमार और माहेन्द्र कल्पों के ऊपर, उनकी समान दिशा-पार्श्व में तथा समान विदिशा में बहुत योजन, बहुत सौ योजन. बहुत हजार योजन, बहुत लाख योजन, बहुत करोड योजन एवं बहुत कोडाकोडी योजन ऊपर दूर चल कर वहां ब्रह्मलोक नामक कल कहा गया है । वह ब्रह्मलोक कल्प पूर्व-पश्चिम दिशा में लम्बा तथा उत्तर-दक्षिण दिशा में विस्तीर्ण है। उसका आकार पूर्ण चन्द्रमा के समान है। वह ज्योतियों के - શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન! બ્રહ્માલેક દેના સ્થાન ક્યાં કહેલાં છે ? અર્થા--હે ભગવન્ ! બ્રહ્મલેક દેવ કયાં નિવાસ કરે છે?
શ્રી ભગવાન ઉત્તર દે છે–હે ગૌતમ ! સનકુમાર અને મહેન્દ્ર કલ્પના ઉપર તેમની સમાન દિશા–પાશ્વમાં તથા સમાનવિદિશામાં ઘણું જન, ઘણા સ એજન, ઘણું હજાર એજન, ઘણા લાખ એજન, ઘણા કોડ જન તેમજ ઘણા કેડાછેડી જન ઊપર દૂર જઈને ત્યાં બ્રહ્મલેક નામક કલ્પ કહેલો છે. તે બ્રહ્મલેક કલ્પ પૂર્વ પશ્ચિમ દિશામાં લાંબા અને ઉત્તર દક્ષિણમાં વિસ્તીર્ણ છે. તેને આકાર પૂર્ણ ચન્દ્રમાના સમાન છે. તે તિઓના સમૂહ તથા તે રાશિના