________________
९०५
प्रमेयबोधिनी टीका द्वि. पद २ सू.२६ ईशानादिदेवस्थानानि लानि, निष्पङ्कानि, निष्कङ्कटच्छायानि, सप्रभाणि, सश्रीकाणि, सोयोतानि, प्रासादीयानि, दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि च सन्ति, 'तेसि णं विमाणाणं' तेपां पूर्वोक्तद्वादशलक्षाणाम्, विमानानाम् 'वहुमज्झदेसभागे' बहुमध्यदेशभागे, अत्यन्तमध्यप्रदेशे 'पंचवडिसगा पण्णत्ता' पश्चावतंसकाः प्रज्ञप्ताः, 'तं जहा' तद्यथा-'असोगवडिसए' अशोकावतंसकः, 'सत्तवण्णवडिसए' सप्तपर्णावतंसकः. 'चंपगवडिसए' चम्पकावतंसकः, 'चूयवडिंसए' चूतावतंसका, 'माझे एत्थ सणंकुमारवडिसए' मध्येऽत्र-अशोकादि चतुरवतंसकाना मध्ये इत्यर्थः सनत्कुमारावतंसकः प्रज्ञप्तः 'ते णं वडिसया सव्वरयणामया अच्छा जाव पडिरूवा' ते खलु पश्चावतंसकाः सर्वरत्नमयाः-सर्वात्मना कात्स्न्येन रत्नमयाः, अच्छा:-स्वच्छाः यावत्-श्लक्ष्णाः: मसणाः, घृष्टाः, पृष्टाः, नीरजसः, निर्मलाः, निप्पङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, सश्रीकाः, सोयोताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाश्च सन्ति, 'एत्थ णं' अत्र खलु उपयुक्तस्थले, 'सणकुमाराणं देवाणं' सनत्कुमाराणां देवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, ज्योतियों की माला तथा भासराशि के वर्ण जैसी आभा वाला है। उसकी लम्बाई-चौडाई असंख्य करोड बल्कि असंख्य कोडाकोडी योजनों की है और उसकी परिधि भी असंख्यात कोडाकोडी योजनों की है। वह सर्वरत्नमय, स्वच्छ, चिकना और कोसल है। नीरज, निर्मल, निष्पंक और निरावरण छाया वाला है। प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं। ___वहां सनत्कुमार देवों के बारह लाख विमान हैं, ऐसा मैंने एवं अन्य सभी तीर्थकरों ने कहा है। वे विमान सर्वरत्नमय हैं, यावत् स्वच्छ, चिकने, कोमल, घृष्ट, मृष्ट, नीरज, निर्मल, निष्पंक और લેવું જોઈએ યાવત તે પ્રતિરૂપ છે. યાવત્ શબ્દથી–અર્ધચન્દ્રના આકારના છે.
તિઓની માલા તથા ભાસરાશિના વ જેવી આભાવાળા છે. તેની લંબાઈ પહોળાઈ અસંખ્યકરોડ એટલે અસંખ્ય કેડા કેડી યોજના છે અને તેની પરિધિ પણ અસ ખ્યાત કેડાછેડી જન છે. તે સર્વરત્નમય, સ્વચ્છ, ચિકણા અને કમળ છે નીરજ, નિર્મલ, નિષ્પક અને નિરાવરણ છાયાવાળા છે. પ્રભા યુક્ત શ્રીસંપન્ન, પ્રકાશમય, પ્રસન્નતા જનક. દશનીય, અભિરૂ૫ અને પ્રતિરૂપ છે. - ત્યાં સનસ્કુમાર દેના બાર લાખ વિમાન છે. એમ મેં તેમજ અન્ય તીર્થકરેએ કહ્યું છે. તે વિમાને સર્વરનમય છે. યાવત્ સ્વસ્થ ચિકણું કોમલ વૃષ્ટ-સૃષ્ટ, નીરજ, નિર્મલ, નિષ્પક અને નિરાવરણ કાન્તિવાળા છે. પ્રભાયુક્ત
पं० ११४