________________
प्रज्ञापनासूत्रे
१०
प्ररूपयितुमाह- 'कहि णं भंते ! माहिंददेवाणं' हे भदन्त ! कुत्र खल- कस्मिन् प्रदेशे माहेन्द्रदेवानम् ' पज्जत्तापज्जत्ताणं' पर्याप्ता पर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि - प्ररूपितानि सन्ति ? तदेवं प्रकारान्तरेण विशदयितुं प्ररूपयति- 'कहिणं ते! माहिंदगदेवा परिवसंति' हे भदन्त ! कुत्र खलु - कस्मिन् प्रदेशे माहेन्द्रकदेवाः परिवसन्ति ? भगवान् उत्तरयति - 'गोयमा ! हे गौतम ! 'ईसाणस्स कप्पस्स' ईशानस्य कल्पस्य, उपि' उपरि ऊर्ध्वप्रदेशे, 'सपर्किख सपडिदिसिं' सपक्षम् - समानाः पक्षाः - पूर्वपश्चिम दक्षिणोत्तररूपाः पार्श्वः यस्मिन् दृरोत्पतने तत् सपक्षम् सप्रति - दिक - समानाः प्रतिदिशः विदिशो यत्र तत् सप्रतिदिन 'बहूई जोयणाई जाव बहुयाओ जोयणकोडाकोडीओ' बहूनि योजनानि यावत् बहू नियोजनशतानि, बहूनि योजनसहस्राणि बहूनि योजनशतसहस्राणि, वहुकाः योजनकोटी, बहुकाः योजनकोटिकोटीः 'उङ्कं दुरं उप्पइत्ता' उर्ध्वम् उपरिभागे, दुरम् उत्प्रेत्य- य - उद्गत्य ' एत्थ णं माहिदे 'नामं कप्पे - पण्णत्ते' अत्र खलु - उपर्युक्त - स्थले, माहेन्द्रो नाम कल्पः प्रज्ञप्तः, स किं विशिष्टः ! इत्याह- 'पाईणयडीणायए' जाव' प्राचीनप्रतीचीनायतः, पूर्वपश्चिमायामः, यावत् - उदीचीनदक्षि णविस्तीर्णः दक्षिणोत्तरविस्तार: ' एवं जहेव सर्णकुमारे' एवं पूर्वोक्तरीत्या यथैव सनत्कुमारे वक्तव्यता उक्ता तथैवात्रापि वक्तव्या, किन्तु 'नवरं' नवरम् - पूर्वापेक्षया विशेषस्तु 'अट्ठविमाणावास सय सहस्सा' अष्ट विमानावासशतसहमाहेन्द्र देव के स्थान कहां कहे हैं ? अर्थात् हे भगवन् ! माहेन्द्र देव कहां निवास करते हैं ?
श्री भगवान् ने उत्तर दिया - हे गौतम ! ईशान कल्प के ऊपर समान दिशा और समान विदिशा में बहुत योजन यावत् बहुत कोडाकोडी योजन दूर जाकर माहेन्द्र नामक कल्प कहा गया है । वह माहेन्द्र कल्प पूर्व और पश्चिम में लम्बा है, उत्तर और दक्षिण में चौडा है, इत्यादि वर्णन सनत्कुमार कल्प जैसा समझ लेना चाहिए, विशेष यह है कि माहेन्द्र कल्प में आठ लाख विमान हैं । इसमें
શ્રી ભગવાને ઉત્તર આપ્ટેન્ડે ગૌતમ । ઇશાન ૫ના ઊપર સમાન દિશા અને સમાન વિદિશામા ઘણા ચેાજન ચાવત્ ઘણા કાડા કોડી ચેાજન દૂર ઊપર જઇને માહેન્દ્ર કલ્પ કહેવામા આવેલ પૂર્વ અને પશ્ચિમમાં લાંમા છે. ઉત્તર અને દક્ષિણમા પહેાળે છે. ઇત્યાદિ વન સનહુમાર પ જેવું સમજી લેવુ જોઇએ, વિશેષતા એ છે કે માહેન્દ્ર કલ્પમાં આડ લાખ વિમાન છે. તેમાં અવત ́સક ઈશાન કલ્પના સમાન સમજવાનું'