________________
प्रपिनासूत्रे रन्ति, प्राणतोऽत्र देवेन्द्रो देवरानः परिवसति, यथा सनत्कुमारो नवरं चतुर्णी विमाणावासशतानाम्, विंशतेः सामानिकसाहस्रीणाम्, अशीतेः आत्मरक्षकदेवसाहस्रीणाम्, अन्येपाश्च बहूनां यावद् विहरति, कुत्र खलु भदन्त ! आरणाच्युतानां देवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! आरणच्युता देवाः परिवसन्ति ? गौतम ! आनतप्राणतयोः कल्पयोरुपरि सपक्षम् हैं (तत्थणं) वहां (बहवे आणयपाणय देवा परिवसंति) यहुत आनत प्राणत देव निवास करते हैं (महिड्ढिया जाव पभासेमाणा) महर्दिक हैं यावतू प्रभासित करते हैं (ते णं तत्थ साणं साणं विमाणावास सयाणं जाव विहरंति) वे वहां अपने अपने सैकडों विमानों का आधिपत्य करते हुवे यावत् विचरते हैं (पाणए इत्थ देविंदे देवराया परिवसइ) यहां प्राणत देवेन्द्र देवराजा निवास करता है (जहा सणंकुमारे) सनत्कुमार के समान (नवरं चउण्हं विमाणावाससयाणं) विशेष यह कि चारसौ विमानों का (वीसाए समाणियसाहस्सीणं) वीस हजार सामानिक देवो का (असीईए आयरक्खदेवसाहस्सीणं) अस्सी हजार आत्मरक्षक देवों का (अण्णेसिं च बहूण) और अन्य बहुतों का (जाव विहरई) यावत् विचरता है।
(कहि णं भंते ! आरणच्चुयाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता ?) हे भगवन् ! पर्याप्त और अपर्याप्त आरण-अच्युत देवों के स्थान कहां कहे गये हैं ? (कहि णं भंते ! आरणच्चुया देवा परिवसंति ?) हे भगवन् ! आरण-अच्युत देव कहां निवास करते हैं ? प्रात हे निवास ४२ छ (महिढिया जाव पभासे माणा) माथि छे यावत्
मासित ४२ छ (तेणं तत्थ साणं साणं विमाणावाससयाणं जाव विहरंति) ते ત્યાં પિોતપોતાના સેંકડે વિમાનના આધિપત્ય કરતા થકા યાવત વિચરે છે (पाणाए इत्थ देविंदे देवराया परिवसइ) मडि प्राप्त हेवेन्द्र ३१२ निवास ४२ छ (जहा सणंकुमारे) यावत् सनमा२ (नवरं चउण्हं विमाणावाससयाणं) विशेषता के छ यारसे। विमानाना (वीसाए सामाणियसाहस्सीणं) पीस १२ सामानि वाना (असीई आयरक्खदेवसाहस्सीणं) मेसी १२ मात्भ२५ हेवाना (अण्णेसिं च बहूणं) मने अन्य घायाना (जाव विहरइ) यावत् वियरे छ
(कहिणं भंते ! आरणच्चुयाणं देवाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता) હે ભગવન ! પર્યાપ્ત અને અપર્યાપ્ત આરણુઅશ્રુત દેના સ્થાન ક્યાં કહ્યાં છે? (कहिणं भंते ! आरणाच्या देवा परिवसंति ?) 3 लावन् ! मा२] अच्युत व ध्या निवास ४२ छ ? (गोयमा!) गौतम ! (आणयपाणयाणं कप्पाणं उप्पि)