________________
प्रमेययोधिनी टीका द्वि. पद २ सू.२६ ईशानादिदेवस्थानानि स्राणि माहेन्द्रकल्पे सन्ति, 'वडिंसया जहा ईसाणे' अवतंसकाः यथा ईशानेकल्पे पञ्च अशोकादयः पूर्वमुक्तास्तथैव माहेन्द्र कल्पेऽपि अवसेयाः 'नवरं' नवरम्-विशेषस्तु 'मज्झे इत्थ माहिंदवडिसए' मध्ये-अशोकसप्तपर्णचम्पकचूतावतंसकानां मध्ये, अत्र माहेन्द्रकल्पविषये माहेन्द्रावतंसको बोध्या, 'एवं जहा संर्णकुमाराणं-देवाणं जाव विहरंति' एवं पूर्वोक्तरीत्या, यथा सनत्कुमाराणाम् देवानां वक्तव्यता प्रतिपादिता तथैव माहेन्द्रदेवानामपि वक्तव्यता प्रतिपत्तव्या यावत्-ते खलु अवतंसका सर्वरत्नमयाः अच्छाः, श्लक्ष्णाः, मसणाः, घृष्टाः, मृष्टाः, इत्यादि पूर्वोक्तविशेषणविशिष्टाः सन्ति ते तावत् माहेन्द्रदेवाः महदिकाः महाद्युतिकाः, महायशसो महावलाः, महानुभागाः, महासौख्याः हारविराजितवक्षसः कटकत्रुटितस्तम्भितभुजाः, अङ्गदकुण्डलमृष्टगण्डस्तलकर्णपीठधारिणो विचित्रहस्ताभरणाः विचित्रमाल्यानुलेपनधराः, कल्याणकप्रवरवस्त्रपरि अवतंसक ईशान कल्प के समान समझने गहिए, मगर बीचों बीच यहां माहेन्द्रावतंसक कहना चाहिए । तात्पर्य यह है कि अशोकावतंसक, सप्तपर्णावतंसक, चम्पकावतंसक तथा चूतावतंसक के मध्य में माहेन्द्रावतंसक है। इस प्रकार माहेन्द्र देवों की वक्तव्यता भी सनत्कुमार देवों के समान ही समझना चाहिए । यावतू वे अवतंसक सर्वरत्नमय हैं, स्वच्छ हैं, चिकने हैं, घृष्ट हैं, स्पृष्ट हैं इत्यादि सभी विशेषणों से युक्त हैं । माहेन्द्र देव महर्द्धिक, महायुतिक, महायशस्वी, महाबल, महानुभाग तथा महासुख सम्पन्न हैं। उनके वक्षस्थल हार से शोभायमान रहते हैं। उनकी भुजाएं कटकों और त्रुटितों से स्तब्ध रहती हैं। वे अंगद, कुडल और कर्णपीठ के धारक होते हैं। हाथों में अद्भुत आभूषण पहनते हैं। अद्भुत माला और अनुलेपन के धारक होते हैं । कल्याणकारी और अत्युत्तम वस्त्रों का છે પરંતુ બરાબર વચમાં ચ હિં માહેન્દ્રાવત સક કહેવું જોઈએ તાત્પર્ય આ છે કે અશેકાવતંસક સપ્ત પર્ણવતંસક, ચંપકવતંસક તથા ચેતાતંસકતા મધ્યમાં માહેન્દ્રાવતંસક છે. આ પ્રકારે મહેન્દ્ર દેવેની વક્તવ્યતા પણ સનકુમાર દેવની સમાનજ સમજવી જોઈએ. તે અવત સકે સર્વરત્નમય છે, સ્વચ્છ છે ચિકણ છે, ઘષ્ટ સૃષ્ટ છે, ઈત્યાદિ બધા વિશેષણોથી યુક્ત છે. ત્યાં માહેન્દ્ર દેવ મહર્થિક, મહાદ્યુતિક, મહાયશસ્વી, મહાબલ, મહાનુભાગ તથા મહાસુખ સંપન્ન છે. તેમના વક્ષસ્થલહારથી શોભાયમાન રહે છે. તેમની ભુજાઓ કટકો અને ત્રુટિતાથી સ્તબ્ધ રહે છે. તેઓ અંગદ, કુટલ અને અનુપનના ધારક હોય છે. હાથમાં અદ્દભુત આભૂષણ પહેરે છે. કલ્યાણકારી અને અત્યુત્તમ