________________
प्रमेयवोधिनी टोका द्वि. पद २ सू २४ वैमानिकदेवानां स्थानादिक निरूपणम् ८६३ स्वेषां स्वेषाम् अनीकानाम् स्वेषां स्वेषाम् अनीकाधिपतीनाम् स्वासाम् स्वासाम् आत्मरक्षकदेवसाहस्रीणाम्, अन्येषाश्च वहूनाम् वैमानिकानाम् देवानाञ्च देवीनाश्च आधिपत्यं पौरपत्यं यावद् दिव्यान् भोगभोगान् भुञ्जाना विहरन्ति ।।सू. २४॥ ___टीका-अथ पर्याप्तापर्याप्तकवैमानिकदेवानां स्थानादिकं प्ररूपयितुमाह'कहि णं भंते ! वेमाणियाणं देवाणं' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे,वैमानिकानाम् देवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव प्रकान्तरेण विशदयितुं गौतमः पृच्छति-'कहिणं भंते ! वेमाणिया देवा परिवसंति' हे भदन्त ! कुत्र खलु-कस्मिन् स्थले, वैमानिका देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'इमीसे रयणप्पभाए पुढवीए' अस्याः 'रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिज्जाओ' बहुसमरमणियात्- अत्यन्ताधिक(सुहवन्नगंधफासा) सुखद वर्ण गंध और स्पर्श वाले (उत्तमवेविणो) उत्तम विक्रिया वाले (पवरवत्थगंधमल्लाणुलेवणधरा) उत्तम वस्त्र, गंध, माला और अनुलेपन को धारण करने वाले (महिड्डिया) महान् ऋद्धि के धारी-शेष शब्दार्थ पूर्ववत् ॥२४॥
टीकार्थ-अब पर्याप्त-अपर्याप्त वैमानिक देवों के स्थान आदि की प्ररूपणा की जाती है
श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! पर्याप्त तथा अपर्याप्त वैमानिक देवों के स्थान कहां कहे हैं ? इस प्रश्न को स्पष्ट करने के लिए दोहराते हैं-हे भगवन् ! वैमानिक देव कहां निवास करते हैं ?
श्री भगवान् उत्तर देते हैं-हे गौतम ! इस रत्नप्रभा पृथिवी के अत्यन्त रमणीय समतल भाग से ऊपर, चन्द्र, सूर्य, ग्रह, नक्षत्र और (पउमपम्हगोरा) भगना पमना समान गौर (सेया) श्वेत (सुवन्न गंधफासा) सुषह ५ गते २५० वाणा (उत्तमवेउविणो) उत्तम पिया (पवर वत्थगंधमल्लाणुलेघणधरा) उत्तम पत्र, ५ मा भने मनुखेपनने धारण ४२वावा (महिइढिया) महान ३द्धिना धा२४-शेष शहाथ पूर्ववत ॥२४॥
ટીકા--હવે પર્યાપ્ત અપર્યાપ્ત વૈમાનિક દેના સ્વસ્થાન આદિની પ્રરૂપણ ४२राय छ
શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવદ્ ! પર્યાપ્ત તથા અપર્યાપ્ત વૈમાનિક દેના સ્થાન કયાં કહ્યાં છે ? આજ પ્રશ્નને સ્પષ્ટ કરવાને માટે હરાવે છેભગવદ્ ! વૈમાનિક દેવ કયાં નિવાસ કરે છે? * શ્રી ભગવાન્ ઉત્તર આપે છે—હે ગૌતમ! આ રત્નપ્રભા પૃથ્વીના અત્યન્ત રમણુંય સમતલ ભાગથી ઊપર, ચન્દ્ર, સૂર્ય, ગ્રહ, નક્ષત્ર અને તારક નામક