________________
प्रमेययोधिनी टीका द्वि. पद २ सू.२५ सौधर्मदेवस्थानादिकनिरूपणम् . ८७७ पाञ्च बहूनां सौधर्मकल्पवासिनाम् वैमानिशानाय देवानाम् च देवीनाञ्च आधिपत्यम् पौरपत्यम् कुर्वन् यावद् विहरति ॥सू० २५॥
टीका- अथ पर्याप्तापर्याप्तकसौधर्मदेवानां स्वस्थानादिकं प्ररूपयितुमाह 'कहि णं भंते ! सोहम्मगदेवाणं' गौतम ! पृच्छति-हे भरन्त ! कुत्र खलु-कस्मिन् स्थले, सौधर्मकदेवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता', स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञतानि-ग्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण विशदयितुं पृच्छति-'कहि गं भंते !. सोहम्मगदेवा परिवसंति ? हे भदन्त ! कुत्र खलु-कस्मिन् स्थले, सौधर्मकदेवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा !' हे गौतम ! 'जंबूदीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्सपव्ययस्स' मन्दरस्य पर्वतस्य 'दाहिजेणं' दक्षिणेन दक्षिणदिग्भागे 'इमीसे रयणप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः 'बहुसमरमाणिज्जाओ भूमिभागाओ' वहुसमरमणीयाद्-अत्यन्तरमणीयसमतलात्, भूमिभागात् - देवाण य देवीण य) वैमानिक देवों और देवियों का (आहेवच्चं).
आधिपत्य (पोरेवच्चं) अग्रेसरत्व (कुम्वेमाणे) करता हुआ (जाव विहरइ) यावत् रहता है ॥२५॥
टीकार्थ-अब पर्याप्त तथा अपर्याप्त सौधर्म देवों के स्थान आदि की प्ररूपणा की जाती है
श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! पर्याप्त तथा अपं. यप्ति सौधर्मक देवों के स्थान कहां कहे गए हैं ? अर्थात् हे भगवन् ! सोधर्मक देव कहां निवास करते हैं ?
श्री भगवान उत्तर देते हैं-हे गौतम ! इस जम्बूद्वीप नामक द्वीप में, मेरु पर्वत से दक्षिण में, इस रत्नप्रभा पृथिवी के रमणीय समतल
छत्रीस उतर मात्मरक्ष हेवाना (अन्नेसिंच वहूणं) मिन्य घ! मघा (सोहम्मकप्पवासीणं) सौयम ४६५ निवासी. (वेमाणियाण देवाण य देवीण य) भनि हेवे।' मने क्यिाना (आहेवच्चं) माधिपत्य (पोरेवच्चं) अग्रेसरत्व (कुश्वेमाणे) ४२॥ २डिने (जाव विहरइ) २९ छ ॥ २५ ॥
ટીકાર્ય—હવે પર્યાપ્ત તથા અપર્યાપ્ત સૌધર્મ દેના સ્થાન આદિની પ્રરૂપણ કરાય છે. * શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવદ્ ! પર્યાપ્ત અપર્યાપ્ત સૌધર્મક દેવના સ્થાન ક્યાં કહેલા છે? અર્થાત્ ભગવદ્ ! સૌધર્મકદેવ કયાં નિવાસ કરે છે ?
શ્રી ભગવાન ઉત્તર દે છે હે ગૌતમ ! આ જમ્બુદ્વીપ નામક દ્વીપમાં, મેરૂ પર્વતથી દક્ષિણમા, આ રત્નપ્રભ પૃથ્વીના રમણીય સમતલ ભૂમિભાગથી યાવત્ ઊપર ચન્દ્ર, સૂર્ય, ગ્રહ, નક્ષત્ર, અને તારા રૂપ જોતિષ્ક વિમાનેથી