________________
प्रमेययोधिनी टीका द्वि. पद २ सू.२६ ईशानादिदेव स्थानानि
રહે
योजनकोटीः असंख्येयाः योजनकोटिकोटीरायामविष्कम्भेण, असंख्येयाः योजनकोटिकोटीः- परिक्षेपेण, सर्वरत्नमयः, अच्छः, श्लक्ष्णः, मसृणः, घृष्टो मृष्टो नीरजाः, निर्मलः, निकङ्कटच्छायः सप्रमः सश्रीकः, सोद्योतः प्रासादीयः, दर्शनीयः, अभिरूपः, प्रतिरूपश्च वर्तते, 'तत्थणं' तत्र खलु - उपर्युक्तस्थले, ईसाणगदेवाणं' ईशानकदेवानाम् 'अट्ठावीसं' अष्टविंशतिः 'विमा-, णावासस्यसहस्सा' विमानावा सशतसहस्राणि 'भवतीति मक्खायं' भवन्ति इत्याख्यातं मया महावीरेण, अन्यैश्च तीर्थक्रुद्भिः, 'तेणं विमाणा' तानि खलु अष्टाविंशतिर्लक्षाणि विमानानि 'सव्वरयणामया' सर्वरत्नमयानि - सर्वात्माना कार्त्स्न्येन, रत्नमयानि, यावत् - अच्छानि, लक्ष्णानि मसृणानि घृष्टानि मृष्टानि नीरजांसि, निर्मलानि, निष्पङ्कानि, निष्कङ्कटच्छायानि सप्रभाणि, सश्रीकाणि, सोद्योतानि, प्रासादीयानि, दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि चसन्ति, 'तेसिणं बहुमज्झ देसभागे' तेषां खलु पूर्वोक्ताष्टाविंशतिलक्षविमानावासानां बहुमज्झ देस भागे - अत्यन्तमध्यप्रदेशे 'पंच वर्डिसया' पञ्चावतंसकाः ' पण्णत्ता' प्रज्ञप्ताः, 'तं जहा ' तव्यथा - 'अंकवर्डिसए' अङ्कावतंसकः, 'फलिहवर्डिसए' स्फटिकावतंसकः, 'रयणवर्डिसए' रत्नावतंसकः, 'जातरूवव डिसए' के लिए प्रकारान्तर से प्रश्न करते हैं-हे भगवन् ईशनक देव कहाँ निवास करते है ?
श्री भगवान ने उत्तर दिया - हे गौतम ! जम्बूद्वीप नामक द्वीप में, मेरुपर्वत से उत्तर दिशा में, इस रत्नप्रभा पृथिवी के रमणीय समतल भूमिभाग से ऊपर, चन्द्रमा, सूर्य, ग्रह, नक्षत्र और तारा नामक ज्योतिष्क विमानों से बहुत सौ योजन बहुत हजारों योजन, बहुत लाखों योजन, बहुत करोडों योजन बल्कि बहुत कोडा कोडि योजन ऊपर जाकर ईशान नामक कल्प कहा गया है । वह ईशान कल्प पूर्व और पश्चिम में लम्बा तथा उत्तर और दक्षिण में विस्तीर्ण है । उसका वर्णन सौधर्य कल्प के समान ही समझ लेना चाहिए, यावत् वह अर्द्धचन्द्र के आकार का है, दीप्तियों की माला तथा भास
કરે છે હે ભગવન્ ઇશાનક દેવ કયાં નિવાસ કરે છે ? શ્રી ભગવાને ઉત્તર આપ્યા હું ગૌતમ ! જમ્મૂદ્રીપ નામક દ્વીપમા મેરૂ પતથી ઉત્તર દિશામાં આ પડેલી રત્નપ્રા પૃથ્વીના રમણીય સમતલ ભૂમિભાગ થી ઊપર, ચન્દ્રમા, સૂર્ય, ગ્રહ, નક્ષત્ર અને તારા નામક ન્યુાતિષ્ક વિમાનાથી ઘણા સાચેાજન, ઘણા લાખ ચેાજન, ઘણા કરેડ યેાજન એટલે કડાકડી ચેાજન ઉપર દૂર જઈને ઇશાન નામના ખીજે કલ્પ કહેલા છે. તે ઇશાન કલ્પ પૂ પશ્ચિમમાં લાંખા તથા ઉત્તર અને દક્ષિણમાં વિસ્તી છે તેનું વન સૌધમ કલ્પના સમાનજ સમજી લેવું જોઇએ. તે અચન્દ્રના આકારે છે, દીપ્તિયાની
म० ११३