________________
प्रथापनास्त्र जातरूपावतंसकः, 'मज्झे इत्थ ईसाणवडिसए' मध्ये अत्र-एतेपामुपयुक्तचतुणीमध्ये इत्यर्थः, ईशानावतंसको विलसति, 'ते णं वर्डिसया' ते खलु पञ्चपूर्वोक्तावतं. सकाः 'सव्वरयणामया' सर्वरत्नमयाः-सर्वात्मनात्स्न्ये कात्स्न्येन रत्नमयाः 'जाव पडिरूवा' यावत्-अच्छाः श्लक्ष्णाः. मसृणाः, घृष्टाः मृष्टाः नीरजसः, निर्मलाः, निष्पङ्काः, निष्कङ्कटच्छायाः, सप्रभाः, सश्रीकाः, सोद्योताः, प्रासादीयाः, दर्शनीयाः, अभिरूपाः, प्रतिरूपाश्च सन्ति, 'एत्थ णं' अत्र खलु उपर्युक्तस्थलेषु 'ईसाणगदेवाणं' ईशानकदेवानाम्, 'पजत्तापज्जत्ताणं' पर्याप्तापर्याप्तानां 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञतानि-प्ररूपितानि सन्ति, 'तिसु वि लोगस्स. असंखेज्जइभागे' त्रिष्वपि स्वस्थानोपपातसमुद्घातलक्षणेषु त्रिप्वपि स्थानेषु विपये लोकस्य असंख्येयभागे ईशानकदेवानां स्थित्यादिकं वक्तव्यम्, 'सेसं जहा सोहम्मगदेवाणं जाव विहरंति' शेपं यथा सौधर्मकदेवानां वक्तव्यतोक्तातथा ईशानकदेवानामपिवक्तव्यता वक्तव्या, यावत्-तत्र खलु वहव ईशानकदेवाः की राशि के वर्ण जैसी आभा वाला, असंख्य करोड योजन बल्कि' असंख्य कोडाकोडी योजन लम्बा चौडा, असंख्य कोडाकोडी योजन की परिधि वाला, सर्वरत्नमय, स्वच्छ, चिकना, कोमल, घृष्ट, मृष्ट, नीरज, निर्मल, निष्पंक, निरावरण कान्ति वाला, प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं। : उपर्युक्त स्थान में-ईशानकल्प में अट्ठाईस लाख विमान हैं, ऐसा मैंने तथा अन्य तीर्थकरों ने कहा है। वे विमान सर्वरत्नमय हैं, स्वच्छ हैं, चिकने हैं, कोमल हैं, घष्ट और पृष्ट हैं। नीरज, निर्मल, निष्पंक
और निरावरण कान्ति वाले हैं । प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताजनक, दर्शनीय, अभिरूप और प्रतिरूप हैं। उन अट्ठाईस માલા તથા ભાસની રાશિના વણ જેવી આભાવાળા, અસંખ્ય કરેડ એજન એટલે કે અસંખ્ય કેડાછેડી જન લાબા પહોળા, અસંખ્ય કેડા કેડી, योनिनी परिचिवाणा, सरित्नमय, स्व२७, Aryl, आमस, धृष्ट-भृष्ट, નીરજ, નિર્મલ નિષ્પક, નિરાવરણ કાન્તિવાળા પ્રભાયુક્ત, શ્રીસંપન્ન, પ્રકાશ भय, प्रसन्नता न, शनीय, अभि३५, मने प्रति३५ छे.
ઉપર્યુક્ત સ્થાનમાં ઈશાન ક૫માં અઠયાવીસ લાખ વિમાન છે. એમ મેં તથા અન્ય તીર્થ કરેએ કહ્યું છે. તે વિમાનો સર્વરત્નમય છે, સ્વચ્છ છે. (Azu छ आमा छे. धृष्ट मने भृष्ट छ. नी२०४, निस, नि मन . નિરાવરણ કાન્તિવાળા છે. પ્રભાયુક્ત, શ્રીસંપન્ન, પ્રકાશમય, પ્રસન્નતા જનક દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે, અઠયાવીસ લાખ વિમાનોના વચ્ચે વચ્ચે